वांछित मन्त्र चुनें

भ॒द्रो मे॑ऽसि॒ प्रच्य॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि। मा त्वा॑ परिप॒रिणो॑ विद॒न् मा त्वा॑ परिप॒न्थिनो॑ विद॒न् मा त्वा॒ वृका॑ऽअघा॒यवो॑ विदन्। श्ये॒नो भू॒त्वा परा॑पत॒ यज॑मानस्य गृ॒हान् ग॑च्छ॒ तन्नौ॑ सँस्कृ॒तम् ॥३४॥

मन्त्र उच्चारण
पद पाठ

भ॒द्रः। मे॒। अ॒सि॒। प्र। च्य॒व॒स्व॒। भु॒वः॒। प॒ते॒। वि॒श्वा॑नि। अ॒भि। धामा॑नि। मा। त्वा॒। प॒रि॒प॒रिण॒ इति॑ परिऽप॒रिणः॑। वि॒द॒न्। मा। त्वा॒। प॒रि॒प॒न्थिन॒ इति॑ परिऽप॒न्थिनः॑। वि॒द॒न्। मा। त्वा॒। वृकाः॑। अ॒घा॒यवः॑। अ॒घ॒यव॒ इत्य॑घ॒ऽयवः॑। वि॒द॒न्। श्ये॒नः। भू॒त्वा। परा॑। प॒त॒। यज॑मानस्य। गृ॒हान्। ग॒च्छ॒। तत्। नौ॒। सँ॒स्कृ॒तम् ॥३४॥

यजुर्वेद » अध्याय:4» मन्त्र:34


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

उस यान से विद्वान् को क्या-क्या करना चाहिये है, इस विषय का उपदेश अगले मन्त्र में किया है ॥

पदार्थान्वयभाषाः - हे (भुवः) पृथिवी के (पते) पालन करनेवाले विद्वन् मनुष्य ! तू (मे) मेरा (भद्रः) कल्याण करनेवाला बन्धु (असि) है, सो तू (नौ) मेरा और तेरा (संस्कृतम्) संस्कार किया हुआ यान है (तत्) उससे (विश्वानि) सब (धामानि) स्थानों को (अभि प्रच्यवस्व) अच्छे प्रकार जा, जिससे सब जगह जाते हुए (त्वा) तुझ को जैसे (परिपरिणः) छल से रात्रि में दूसरे के पदार्थों को ग्रहण करनेवाले (वृकाः) चोर (मा विदन्) प्राप्त न हों और परदेश को जानेवाले (त्वा) तुझ को जैसे (परिपन्थिनः) मार्ग में लूटनेवाले डाकू (मा विदन्) प्राप्त न होवें, जैसे परमैश्वर्य्ययुक्त (त्वा) तुझ को (अघायवः) पाप की इच्छा करनेवाले दुष्ट मनुष्य (मा विदन्) प्राप्त न हों, वैसा कर्म सदा किया कर। (श्येनः) श्येन पक्षी के समान वेगबलयुक्त (भूत्वा) होकर उन दुष्टों से (परापत) दूर रह और इन दुष्टों को भी दूर कर, ऐसी क्रिया कर के (यजमानस्य) धार्मिक यजमान के (गृहान्) घर वा देश-देशान्तरों को (गच्छ) जा कि जिससे मार्ग में कुछ भी दुःख न हो ॥३४॥
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्य को योग्य है कि उत्तम-उत्तम विमान आदि यानों को रच, उन में बैठ, उनको यथायोग्य चला, श्येन पक्षी के समान द्वीप वा देश-देशान्तर को जा, धनों को प्राप्त करके, वहाँ से आ और दुष्ट प्राणियों से अलग रह कर सब काल में स्वयं सुखों का भोग करें और दूसरों को करावें ॥३४॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

तेन यानेन विदुषा किं किं कर्त्तव्यमित्युपदिश्यते ॥

अन्वय:

(भद्रः) सुखकारी (मे) मम (असि) भवसि (प्र) प्रकर्षे (च्यवस्व) गच्छ (भुवः) पृथिव्याः (पते) स्वामिन् ! (विश्वानि) सर्वाणि (अभि) आभिमुख्ये (धामानि) स्थानानि (मा) निषेधे (त्वा) त्वां गृहादिषूपस्थितम् (परिपरिणः) परितः सर्वतश्छलेन रात्रौ वा परस्वादायिनश्चोराः। छन्दसि परिपन्थिपरिपरिणौ पर्य्यवस्थातरि। (अष्टा०५.२.८९) अनेनैतौ शब्दौ स्तेनविषये निपात्येते (विदन्) विन्दन्तु प्राप्नुवन्तु। अत्र सर्वत्र वा छन्दसि सर्वे विधयो भवन्ति। [अष्टा०भा०वा०१.४.९] इति नुमटोरभावो लोडर्थे लुङ् च (मा) निषेधार्थे (त्वा) प्रवाससेविनं त्वाम् (परिपन्थिनः) उत्कोचका दस्यवः (विदन्) लभन्ताम् (मा) निषेधार्थे (त्वा) त्वामैश्वर्य्यवन्तम् (वृकाः) स्तेनाः। वृक इति स्तेननामसु पठितम्। (निघं०३.२४) (अघायवः) आत्मनोऽघं पापमिच्छवः (विदन्) लभन्ताम् (श्येनः) श्येन इव (भूत्वा) (परा) दूरार्थे (पत) गच्छ (यजमानस्य) सङ्गमं कर्त्तुं योगस्य पूज्यस्य मनुष्यस्य (गृहान्) द्वीपखण्डदेशान्तरस्थानानि (गच्छ) गमनं कुरु (तत्) (नौ) आवयोः (संस्कृतम्) शिल्पविद्यासंस्कारयुक्तं सर्वर्त्तुकम्। अयं मन्त्रः (शत०३.३.४.१४-१६) व्याख्यातः ॥३४॥

पदार्थान्वयभाषाः - हे भुवस्पते विद्वन् ! त्वं मे मम भद्रोऽसि। यन्नौ तव मम च संस्कृतं यानमस्ति तेन विश्वानि धामान्यभिप्रच्यवस्वाभितः प्रकृष्टतया गच्छ, यथा सर्वत्राभिगच्छन्तं त्वां परिपरिणो वृका मा विदन् मा लभन्ताम्, तथा प्रयतस्व। परदेशसेविनं त्वां तथा परिपन्थिनो वृका मा विदन्, तथाऽनुतिष्ठ। यथा परदेशसेविनं त्वामघायवः पापिनो मनुष्या मा विदन्, तथाऽनुजानीहि। त्वं श्येनो भूत्वा तेभ्यः परापत गच्छैतान् वा परापत दूरे गमयैवं कृत्वा यजमानस्य गृहान् गच्छ, यतो मार्गे किञ्चिदपि दुःखं न स्यात् ॥३४॥
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैरुत्तमानि विमानादीनि यानानि रचयित्वा तत्र स्थित्वा तानि यथायोग्यं प्रचाल्य श्येन इव द्वीपाद्यन्तरं देशं गत्वा धनं प्राप्य तस्मादागत्य दुष्टेभ्यः प्राणिभ्यो दूरे स्थित्वा सर्वदा सुखं भोक्तव्यम् ॥३४॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात वाचकलुप्तोमालंकार आहे. माणसांनी उत्तम विमाने इत्यादी याने तयार करून त्यातून प्रवास करावा व श्येन पक्षाप्रमाणे गतिमान बनून द्वीपद्वीपान्तरी किंवा देशदेशान्तरी जाऊन धन प्राप्त करून यावे. दुष्ट प्राण्यांपासून दूर राहावे, नेहमी स्वतः सुखी व्हावे व इतरांनाही सुखी करावे.