वांछित मन्त्र चुनें

इ॒मा गिर॑ऽआदि॒त्येभ्यो॑ घृ॒तस्नूः॑ स॒नाद्राज॑भ्यो जु॒ह्वा᳖ जुहोमि। शृ॒णोतु॑ मि॒त्रोऽअ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ऽअꣳशः॑ ॥५४ ॥

मन्त्र उच्चारण
पद पाठ

इ॒माः। गिरः॑। आ॒दि॒त्येभ्यः॑। घृ॒तस्नू॒रिति॑ घृ॒त्ऽस्नूः॑। स॒नात्। राज॑भ्य॒ इति॒ राज॑ऽभ्यः। जु॒ह्वा᳖। जु॒हो॒मि॒ ॥ शृ॒णो॒तु॑। मि॒त्रः। अ॒र्य्य॒मा। भगः॑। नः॒। तु॒वि॒जा॒त इति॑ तुविऽजा॒तः। वरु॑णः। दक्षः॑। अꣳशः॑ ॥५४ ॥

यजुर्वेद » अध्याय:34» मन्त्र:54


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

अब वाणी का विषय अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - मैं (आदित्येभ्यः) तेजस्वी (राजभ्यः) राजाओं से जिन (इमाः) इन सत्य (गिरः) वाणियों को (जुह्वा) ग्रहण के साधन से (सनात्) नित्य (जुहोमि) ग्रहण स्वीकार करता हूँ, उन (घृतस्नूः) जल के तुल्य अच्छे व्यवहार को शोधनेवाली (नः) हम लोगों की वाणियों को (मित्रः) मित्र (अर्य्यमा) न्यायकारी (भगः) ऐश्वर्यवान् (तुविजातः) बहुतों में प्रसिद्ध (दक्षः) चतुर (अंशः) विभागकर्त्ता और (वरुणः) श्रेष्ठ पुरुष (शृणोतु) सुने ॥५४ ॥
भावार्थभाषाः - विद्यार्थी लोगों ने आचार्य्यों से जिन सुशिक्षित वाणियों को ग्रहण किया, उनको अन्य आप्त लोग सुन और अच्छे प्रकार परीक्षा करके शिक्षा करें ॥५४ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

अथ वाग्विषयमाह ॥

अन्वय:

(इमाः) सत्याः (गिरः) वाचः (आदित्येभ्यः) तेजस्विभ्यः (घृतस्नूः) घृतमुदकमिव प्रदीप्तं व्यवहारं स्नान्ति शोधयन्ति ताः (सनात्) नित्यम् (राजभ्यः) नृपेभ्यः (जुह्वा) ग्रहणसाधनेन (जुहोमि) आददामि (शृणोतु) (मित्रः) सखा (अर्य्यमा) न्यायकारी (भगः) ऐश्वर्य्यवान् (नः) अस्माकम् (तुविजातः) बहुषु प्रसिद्धः (वरुणः) श्रेष्ठः (दक्षः) चतुरः (अंशः) विभाजकः ॥५४ ॥

पदार्थान्वयभाषाः - अहमादित्येभ्यो राजभ्यो या इमा गिरो जुह्वा सनाज्जुहोमि, ता घृतस्नूर्नो गिरो मित्रोऽर्य्यमा भगस्तुविजातो दक्षोंऽशो वरुणश्च शृणोतु ॥५४ ॥
भावार्थभाषाः - विद्यार्थिभिर्या आचार्येभ्यः सुशिक्षिता वाचो गृहीतास्ता अन्य आप्ताः श्रुत्वा सुपरीक्ष्य शिक्षयन्तु ॥५४ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - विद्यार्थ्यांनी आचार्याकडून जी (सुशिक्षित) वाणी ग्रहण केलेली असते ती आप्त (श्रेष्ठ) लोकांनी ऐकावी व चांगल्या प्रकारे परीक्षा करून शिक्षण द्यावे.