वांछित मन्त्र चुनें

मा नः॒ शꣳसो॒ऽअर॑रुषो धू॒र्तिः प्रण॒ङ् मर्त्य॑स्य। रक्षा॑ णो ब्रह्मणस्पते ॥३०॥

मन्त्र उच्चारण
पद पाठ

मा। नः॒। शꣳसः॑। अर॑रुषः। धू॒र्तिः। प्रण॑क्। मर्त्य॑स्य। रक्ष॑। नः॒। ब्र॒ह्म॒णः॒। प॒ते॒ ॥३०॥

यजुर्वेद » अध्याय:3» मन्त्र:30


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर भी उस परमेश्वर की प्रार्थना किसलिये करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥

पदार्थान्वयभाषाः - हे (ब्रह्मणस्पते) जगदीश्वर ! आपकी कृपा से (नः) हमारी वेदविद्या (मा, प्रणक्) कभी नष्ट मत हो और जो (अररुषः) दान आदि धर्मरहित परधन ग्रहण करनेवाले (मर्त्यस्य) मनुष्य की (धूर्तिः) हिंसा अर्थात् द्रोह है, उस से (नः) हम लोगों की निरन्तर (रक्ष) रक्षा कीजिये ॥३०॥
भावार्थभाषाः - मनुष्यों को सदा उत्तम-उत्तम काम करना और बुरे-बुरे काम छोड़ना तथा किसी के साथ द्रोह वा दुष्टों का सङ्ग भी न करना और धर्म की रक्षा वा परमेश्वर की उपासना स्तुति और प्रार्थना निरन्तर करनी चाहिये ॥३०॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनः स किमर्थः प्रार्थनीय इत्युपदिश्यते ॥

अन्वय:

(मा) निषेधार्थे (नः) अस्माकम् (शंसः) शंसन्ति स्तुवन्ति यस्मिन् सः (अररुषः) राति ददाति स ररिवान्, न ररिवानररिवान् तस्य (धूर्तिः) हिंसा (प्रणक्) प्रणश्यतु। अत्र लोडर्थे लुङ्। मन्त्रे घसह्वरण० [अष्टा०२.४.८०] इति च्लेर्लुक् च। (मर्त्यस्य) मनुष्यस्य। मर्त्य इति मनुष्यनामसु पठितम्। (निघं०२.३)। (रक्ष) पालय। अत्र द्व्यचोऽतस्तिङः [अष्टा०६.३.१३५] इति दीर्घः। (नः) अस्मान् (ब्रह्मणस्पते) जगदीश्वर। षष्ठ्याः पतिपुत्र० (अष्टा०८.३.५३) इति विसर्जनीयस्य सकारादेशः। अयं मन्त्रः (शत०२.३.४.३५) व्याख्यातः ॥३०॥

पदार्थान्वयभाषाः - हे ब्रह्मणस्पते ! भवत्कृपया नोऽस्माकं शंसो मा प्रणक् कदाचिन्मा प्रणश्यतु। याऽररुषः परस्वादायिनो मर्त्यस्य धूर्तिर्हिंसास्ति तस्याः सकाशान्नोऽस्मान् सततं रक्ष ॥३०॥
भावार्थभाषाः - मनुष्यैः सदा प्रशंसनीयानि कर्माणि कर्तव्यानि नेतराणि, कस्यचिद् द्रोहो दुष्टानां सङ्गश्च नैव कर्तव्यः, धर्मस्य रक्षेश्वरोपासनं च सदैव कर्तव्यमिति ॥३०॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - माणसांनी सदैव उत्तम कर्म करावे व वाईट कर्माचा त्याग करावा. कुणाचाही द्वेष करू नये किंवा दुष्टांची संगती धरू नये, धर्माचे रक्षण करावे व परमेश्वराची सदैव उपासना स्तुती आणि प्रार्थना करावी.