वांछित मन्त्र चुनें

अ॒ग्नयेऽनी॑कवते॒ रोहि॑ताञ्जिरन॒ड्वान॒धोरा॑मौ सावि॒त्रौ पौ॒ष्णौ र॑ज॒तना॑भी वैश्वदे॒वौ पि॒शङ्गौ॑ तूप॒रौ मा॑रु॒तः क॒ल्माष॑ऽआग्ने॒यः कृ॒ष्णो᳕ऽजः सार॑स्व॒ती मे॒षी वा॑रु॒णः पेत्वः॑ ॥५९ ॥

मन्त्र उच्चारण
पद पाठ

अ॒ग्नये॑। अनी॑कवत॒ इन्यनी॑कऽवते। रोहि॑ताञ्जि॒रिति॒ रोहि॑तऽअञ्जिः। अ॒न॒ड्वान्। अ॒धोरा॑मा॒वित्य॒धःरा॑मौ। सा॒वि॒त्रौ। पौ॒ष्णौ। र॒ज॒तना॑भी॒ इति॑ रज॒तऽना॑भी। वै॒श्व॒दे॒वाविति॑ वैश्वऽदे॒वौ। पि॒शङ्गौ॑। तू॒प॒रौ। मा॒रु॒तः। क॒ल्माषः॑। आ॒ग्ने॒यः। कृ॒ष्णः। अ॒जः। सा॒र॒स्व॒ती। मे॒षी। वा॒रु॒णः। पेत्वः॑ ॥५९ ॥

यजुर्वेद » अध्याय:29» मन्त्र:59


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (अनीकवते) प्रशंसित सेनावाले (अग्नये) विज्ञान आदि गुणों के प्रकाशक सेनापति के लिए (रोहिताञ्जिः) लाल चिह्नोंवाला (अनड्वान्) बैल (सावित्रौ) सूर्य के गुणवाले (अधोरामौ) नीचे भाग में श्वेतवर्णवाले (पौष्णौ) पुष्टि आदि गुणयुक्त (रजतनाभी) चाँदी के वर्ण के तुल्य जिनकी नाभि (वैश्वदेवौ) सब विद्वानों के सम्बन्धी (तूपरौ) मुण्डे (पिशङ्गौ) पीले दो पशु (मारुतः) वायु देवतावाला (कल्माषः) खाखी रङ्गयुक्त (आग्नेयः) अग्नि देवतावाला (कृष्णः, अजः) काला बकरा (सारस्वती) वाणी के गुणोंवाली (मेषी) भेड़ और (वारुणः) जल के गुणोंवाला (पेत्वः) शीघ्रगामी पशु है, उन सब को गुणों के अनुकूल काम में लाओ ॥५९ ॥
भावार्थभाषाः - इस मन्त्र में पशुओं के जितने गुण कहे हैं, वे सब एक अग्नि में इकट्ठे हैं, यह जानना चाहिए ॥५९ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(अग्नये) विज्ञानादिगुणप्रकाशाय (अनीकवते) प्रशस्तसेनायुक्ताय (रोहिताञ्जिः) रोहिता रक्ता अञ्जयो लक्षणानि यस्य सः (अनड्वान्) वृषभः (अधोरामौ) अधोभागे श्वेतवर्णौ (सावित्रौ) सवितृगुणौ (पौष्णौ) पूषदैवत्यौ (रजतनाभी) रजतवर्णनाभियुक्तौ (वैश्वदेवौ) (पिशङ्गौ) पीतवर्णौ (तूपरौ) अविद्यमानशृङ्गौ (मारुतः) मरुद्दैवत्यः (कल्माषः) (आग्नेयः) अग्निदैवत्यः (कृष्णः) (अजः) (सारस्वती) वाग्गुणः (मेषी) (वारुणः) जलगुणः (पेत्वः) शीघ्रगामी ॥५९ ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं येऽनीकवतेऽग्नये रोहिताञ्जिरनड्वान् सावित्रावधोरामौ पौष्णौ रजतनाभी वैश्वदेवौ तूपरौ पिशङ्गौ मारुतः कल्माष आग्नेयः कृष्णोऽजः सारस्वती मेषी वारुणः पेत्वश्चास्ति तान् यथागुणं संप्रयोजय ॥५९ ॥
भावार्थभाषाः - अत्र पशूनां यावन्तो गुणा उक्तास्ते सर्वे गुणा एकस्मिन्नग्नौ संहिताः सन्तीति वेद्यम् ॥५९ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात पशूंचे जेवढे गुण सांगितलेले अहेत ते सर्व अग्नीमध्ये आहेत हे जाणले पाहिजे.