वांछित मन्त्र चुनें

यन्नीक्ष॑णं माँ॒स्पच॑न्याऽउ॒खाया॒ या पात्रा॑णि यू॒ष्णऽआ॒सेच॑नानि। ऊ॒ष्म॒ण्या᳖ऽपि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म् ॥३६ ॥

मन्त्र उच्चारण
पद पाठ

यत्। नीक्ष॑ण॒मिति॑ नि॒ऽईक्ष॑णम्। मा॒ꣳस्पच॑न्या॒ इति॑ मा॒ꣳस्पच॑न्याः। उ॒खायाः॑। या। पात्रा॑णि। यू॒ष्णः। आ॒सेच॑ना॒नीत्या॒ऽसेच॑नानि। ऊ॒ष्म॒ण्या᳖। अ॒पि॒धानेत्य॑पि॒ऽधाना॑। च॒रू॒णाम्। अङ्काः॑। सू॒नाः। परि॑। भू॒ष॒न्ति॒। अश्व॑म् ॥३६ ॥

यजुर्वेद » अध्याय:25» मन्त्र:36


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर किस को क्या देखना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - (या) जो (ऊष्मण्या) गरमियों में उत्तम (अपिधाना) ढाँपने (आसेचनानि) और सिचाने हारे (पात्राणि) पात्र वा (यत्) जो (मांस्पचन्याः) मांस जिस में पकाया जाए उस (उखायाः) बटलोई का (नीक्षणम्) निकृष्ट देखना वा (चरूणाम्) पात्रों के (अङ्काः) लक्षणा किये हुए (सूनाः) प्रसिद्ध पदार्थ तथा (यूष्णः) बढ़ानेवाले के (अश्वम्) घोड़े को (परि, भूषन्ति) सब ओर से सुशोभित करते हैं, वे सब स्वीकार करने योग्य हैं ॥३६ ॥
भावार्थभाषाः - यदि कोई घोड़े आदि उपकारी पशुओं और उत्तम पक्षियों का मांस खावें तो उन को यथापराध अवश्य दण्ड देना चाहिये ॥३६ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनः केन किं निरीक्षणीयमित्याह ॥

अन्वय:

(यत्) (नीक्षणम्) निकृष्टं तदीक्षणं दर्शनं च तत् (मांस्पचन्याः) मांसं पचन्ति यस्यां तस्याः (उखायाः) स्थाल्याः (या) यानि (पात्राणि) (यूष्णः) वर्द्धकस्य (आसेचनानि) समन्तात्सिञ्चन्ति यैस्तानि (ऊष्मण्या) ऊष्मसु साधूनि (अपिधाना) आच्छादनानि (चरूणाम्) पात्राणाम् (अङ्काः) लक्षिताः (सूनाः) प्रसूताः (परि) सर्वतः (भूषन्ति) अलङ्कुर्वन्ति (अश्वम्) ॥३६ ॥

पदार्थान्वयभाषाः - या ऊष्मण्याऽपिधानाऽऽसेचनानि पात्राणि यन्मांस्पचन्या उखाया नीक्षणं चरूणामङ्काः सूना यूष्णोऽश्वं परिभूषन्ति तानि स्वीकर्त्तव्यानि ॥३६ ॥
भावार्थभाषाः - यदि केचिदश्वादीनामुपकारिणां पशूनां शुभानां पक्षिणां मांसाहारं कुर्युस्तर्हि तेभ्यो दण्डो यथापऽराधं दातव्य एव ॥३६ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जर एखाद्याने घोडे वगैरे उपकारक पशूंचे व उत्तम पक्ष्यांचे मांस खाल्ले तर त्याला त्याच्या अपराधाप्रमाणे दंड द्यावा.