वांछित मन्त्र चुनें

ख॒ड्गो वै॑श्वदे॒वः श्वा कृ॒ष्णः क॒र्णो ग॑र्द॒भस्त॒रक्षु॒स्ते रक्ष॑सा॒मिन्द्रा॑य सूक॒रः सि॒ꣳहो मा॑रु॒तः कृ॑कला॒सः पिप्प॑का श॒कुनि॒स्ते श॑र॒व्या᳖यै॒ विश्वे॑षां दे॒वानां॑ पृष॒तः ॥४० ॥

मन्त्र उच्चारण
पद पाठ

ख॒ड्गः। वै॒श्व॒दे॒व इति॑ वैश्वदे॒वः। श्वा। कृ॒ष्णः। क॒र्णः। ग॒र्द॒भः। त॒रक्षुः॑। ते। रक्ष॑साम्। इन्द्रा॑य। सू॒क॒रः। सि॒ꣳहः। मा॒रु॒तः। कृ॒क॒ला॒सः। पिप्प॑का। श॒कुनिः॑। ते। श॒र॒व्या᳖यै। विश्वे॑षाम्। दे॒वाना॑म्। पृ॒ष॒तः ॥४० ॥

यजुर्वेद » अध्याय:24» मन्त्र:40


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को जो (खड्गः) ऊँचे और पैने सींगोंवाला गैंडा है, वह (वैश्वदेवः) सब विद्वानों का, जो (कृष्णः) काले रंगवाला (श्वा) कुत्ता (कर्णः) बड़े कानोंवाला (गर्दभः) गदहा और (तरक्षुः) व्याघ्र हैं, (ते) वे सब (रक्षसाम्) राक्षस दुष्टहिंसक हवषियों के अर्थ, जो (सूकरः) सुअर है, वह (इन्द्राय) शत्रुओं को विदारनेवाले राजा के लिये, जो (सिंहः) सिंह है, वह (मारुतः) मरुत् देवतावाला, जो (कृकलासः) गिरगिटान (पिप्पका) पिप्पका नाम की पक्षिणी और (शकुनिः) पक्षिमात्र हैं, (ते) वे सब (शरव्यायै) जो शरवियों में कुशल उत्तम है, उस के लिये और जो (पृषतः) पृषज्जाति के हरिण हैं, वे (विश्वेषाम्) सब (देवानाम्) विद्वानों के अर्थ जानना चाहिये ॥४० ॥
भावार्थभाषाः - जो सब पशु-पक्षी सब गुण भरे हैं, उनको जानकार व्यवहारसिद्धि के लिये सब मनुष्य निरन्तर युक्त करें ॥४० ॥ इस अध्याय में पशु पक्षी, रिंगनेवाले साँप आदि, वन के मृग, जल में रहनेवाले प्राणी और कीड़े मकोड़े आदि के गुणों का वर्णन होने से इस अध्याय के अर्थ की पिछले अध्याय में कहे अर्थ के साथ संगति है, यह जानना चाहिये ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां परमविदुषां श्रीविरजानन्दसरस्वतीस्वामिनां शिष्येण श्रीमत्परमहंसपरिव्राजकाचार्येण श्रीदयानन्दसरस्वतीस्वामिना विरचिते संस्कृतार्य्यभाषाभ्यां विभूषिते सुप्रमाणयुक्ते यजुर्वेदभाष्ये चतुर्विंशोऽध्यायः पूर्तिमगमत् ॥४॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(खड्गः) तुण्डशृङ्गः पशुविशेषः (वैश्वदेवः) विश्वेषां देवानामयम् (श्वा) कुक्कुरः (कृष्णः) कृष्णगुणविशेषः (कर्णः) दीर्घकर्णः (गर्दभः) पशुविशेषः (तरक्षुः) व्याघ्रः (ते) (रक्षसाम्) (इन्द्राय) विदारकाय (सूकरः) यः सुष्ठु शुद्धिं करोति स बलिष्ठो वराहः (सिंहः) हिंसको व्याघ्रः (मारुतः) मरुद्देवताकः (कृकलासः) सरटः (पिप्पका) पक्षिणी (शकुनिः) (ते) (शरव्यायै) शरवीषु कुशलायै (विश्वेषाम्) अखिलानाम् (देवानाम्) विदुषाम् (पृषतः) मृगविशेषाः ॥४० ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्य खड्गः स वैश्वदेवो ये कृष्णः श्वा कर्णो गर्दभस्तरक्षुश्च ते रक्षसां यः सूकरः स इन्द्राय यः सिंहः स मारुतो ये कृकलासः पिप्पका शकुनिश्च ते शरव्यायै ये पृषतस्ते विश्वेषां देवानां विज्ञेयाः ॥४० ॥
भावार्थभाषाः - ये सर्वे पशुपक्षिणः सर्वगुणाः सन्ति, तान् विज्ञाय व्यवहारसिद्धये सर्वे मनुष्या नियोजयन्तामिति ॥४० ॥ अस्मिन्नध्याये पशुपक्षिमृगसरीसृपजलजन्तिकृम्यादीनां गुणवर्णनादेतदर्थस्य पूर्वाध्यायोक्तार्थेन सह सङ्गतिरस्तीति बोद्धव्यम् ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे पशू पक्षी निरनिराळ्या गुणांनी युक्त असतात. त्यांना जाणून माणसांनी व्यवहार सिद्धीसाठी सदैव त्यांचा उपयोग करावा.