श्वि॒त्रऽआ॑दि॒त्याना॒मुष्ट्रो॒ घृणी॑वान् वार्ध्रीन॒सस्ते म॒त्याऽअर॑ण्याय सृम॒रो रुरू॑ रौ॒द्रः क्व᳖यिः॑ कु॒टरु॑र्दात्यौ॒हस्ते वा॒जिनां॒ कामा॑य पि॒कः ॥३९ ॥
श्वि॒त्रः। आ॒दि॒त्याना॑म्। उष्ट्रः॑। घृणी॑वान्। घृणि॑वा॒निति॒ घृणि॑ऽवान्। वा॒र्ध्री॒न॒सः। ते। म॒त्यै। अर॑ण्याय। सृ॒म॒रः। रुरुः॑। रौ॒द्रः। क्वयिः॑। कु॒टरुः॑। दा॒त्यौ॒हः। ते। वा॒जिना॑म्। कामा॑य। पि॒कः ॥३९ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(श्वित्रः) विचित्रः पशुविशेषः (आदित्यानाम्) कालावयवानाम् (उष्ट्रः) (घृणीवान्) तेजस्विपशुविशेषः (वार्ध्रीनसः) कण्ठे स्तनवान् महानजः (ते) (मत्यै) प्रज्ञायै (अरण्याय) (सृमरः) गवयः (रुरुः) मृगविशेषः (रौद्रः) रुद्रदेवताकः (क्वयिः) पक्षिविशेषः (कुटरुः) कुक्कुटः (दात्यौहः) काकः (ते) (वाजिनाम्) (कामाय) (पिकः) कोकिलः ॥३९ ॥