वांछित मन्त्र चुनें

अ॒न्य॒वा॒पो᳖ऽर्द्धमा॒साना॒मृश्यो॑ म॒यूरः॑ सुप॒र्णस्ते ग॑न्ध॒र्वाणा॑म॒पामु॒द्रो मा॒सान् क॒श्यपो॑ रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ते᳖ऽप्स॒रसां॑ मृ॒त्यवे॑ऽसि॒तः ॥३७ ॥

मन्त्र उच्चारण
पद पाठ

अ॒न्य॒वा॒प इत्य॑न्यऽवा॒पः। अ॒र्द्ध॒मा॒साना॒मित्य॑र्द्धऽमा॒साना॑म्। ऋश्यः॑। म॒यूरः॑। सु॒प॒र्ण इति॑ सुऽप॒र्णः। ते। ग॒न्ध॒र्वाणा॑म्। अ॒पाम्। उ॒द्रः। मा॒सान्। क॒श्यपः॑। रो॒हित्। कु॒ण्डृ॒णाची॑। गो॒लत्ति॑का। ते। अ॒प्स॒रसा॑म्। मृ॒त्यवे॑। अ॒सि॒तः ॥३७ ॥

यजुर्वेद » अध्याय:24» मन्त्र:37


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम को जो (अन्यवापः) कोकिला पक्षी है, वह (अर्द्धमासानाम्) पखवाड़ों के अर्थ जो (ऋश्यः) ऋश्य जाति का मृग (मयूरः) मयूर और (सुपर्णः) अच्छे पंखोंवाला विशेष पक्षी है, (ते) वे (गन्धर्वाणाम्) गानेवालों के और (अपाम्) जलों के अर्थ जो (उद्रः) जलचर गिंगचा है, वह (मासान्) महीनों के अर्थ जो (कश्यपः) कछुआ (रोहित्) विशेष मृग (कुण्डृणाची) कुण्डृणाची नाम की वन में रहनेवाली और (गोलत्तिका) गोलत्तिका नामवाली विशेष पशुजाति है, (ते) वे (अप्सरसाम्) किरण आदि पदार्थों के अर्थ और जो (असितः) काले गुणवाला विशेष पशु है, वह (मृत्यवे) मृत्यु के लिये जानना चाहिये ॥३७ ॥
भावार्थभाषाः - जो काल आदि गुणवाले पशु-पक्षी हैं, वे उपकारवाले हैं, यह जानना चाहिये ॥३७ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(अन्यवापः) कोकिलाख्यः पक्षिविशेषः (अर्द्धमासानाम्) (ऋश्यः) मृगविशेषः (मयूरः) (सुपर्णः) पक्षिविशेषः (ते) (गन्धर्वाणाम्) गायकानाम् (अपाम्) जलानाम् (उद्रः) जलचरः कर्कटाख्यः (मासान्) मासानाम्। अत्र विभक्तिव्यत्ययः। (कश्यपः) कच्छपः (रोहित्) मृगविशेषः (कुण्डृणाची) वनचरी (गोलत्तिका) वनचरविशेषा (ते) (अप्सरसाम्) किरणादीनाम् (मृत्यवे) (असितः) कृष्णगुणः पशुविशेषः ॥३७ ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्योऽन्यवापः सोऽर्द्धमासानां य ऋश्यो मयूरः सुपर्णश्च ते गन्धर्वाणामपां च य उद्रः स मासान् ये कश्यपो रोहित् कुण्डृणाची गोलत्तिका च तेऽप्सरसां योऽसितः स मृत्यवे च विज्ञेयाः ॥३७ ॥
भावार्थभाषाः - ये कालादिगुणाः पशुपक्षिणस्त उपकारिणः सन्तीति वेद्यम् ॥३७ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे काल वगैरेंच्या गुणांचे पशूपक्षी असतात ते उपकार करणारे असतात हे जाणावे.