वांछित मन्त्र चुनें

केष्व॒न्तः पुरु॑ष॒ऽआ वि॑वेश॒ कान्य॒न्तः पुरु॑षे॒ऽअर्पि॑तानि। ए॒तद् ब्र॑ह्म॒न्नुप॑ वल्हामसि त्वा॒ किस्वि॑न्नः॒ प्रति॑ वोचा॒स्यत्र॑ ॥५१ ॥

मन्त्र उच्चारण
पद पाठ

केषु॑। अ॒न्तरित्य॒न्तः। पुरु॑षः। आ। वि॒वे॒श॒। कानि॑। अ॒न्तरित्य॒न्तः। पुरु॑षे। अर्पि॑तानि। ए॒तत्। ब्र॒ह्म॒न्। उप॑। व॒ल्हा॒म॒सि॒। त्वा॒। किम्। स्वि॒त्। नः॒। प्रति॑। वो॒चा॒सि॒। अत्र॑ ॥५१ ॥

यजुर्वेद » अध्याय:23» मन्त्र:51


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

अब ईश्वर-विषय में दो प्रश्न कहते हैं ॥

पदार्थान्वयभाषाः - हे (ब्रह्मन्) वेदज्ञ विद्वन् ! (केषु) किन में (पुरुषः) सर्वत्र पूर्ण परमेश्वर (अन्तः) भीतर (आ, विवेश) प्रवेश कर रहा है और (कानि) कौन (पुरुषे) पूर्ण ईश्वर में (अन्तः) भीतर (अर्पितानि) स्थापन किये हैं, जिस ज्ञान से हम लोग (उप, वल्हामसि) प्रधान हों (एतत्) यह (त्वा) आपको पूछते हैं सो (किं, स्वित्) क्या है (अत्र) इसमें (नः) हमारे (प्रति) प्रति (वोचासि) कहिये ॥५१ ॥
भावार्थभाषाः - इतर मनुष्यों को चाहिये कि चारों वेद के ज्ञाता विद्वान् को ऐसे पूछें कि हे वेदज्ञ विद्वन् ! पूर्ण परमेश्वर किन में प्रविष्ट है? और कौन उसके अन्तर्गत हैं? यह बात आप से पूछी है, यथार्थता से कहिये जिसके ज्ञान से हम उत्तम पुरुष हों ॥५१ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

अथेश्वरविषये प्रश्नावाह ॥

अन्वय:

(केषु) (अन्तः) मध्ये (पुरुषः) सर्वत्र पूर्णः (आ) (विवेश) प्रविष्टोऽस्ति (कानि) (अन्तः) मध्ये (पुरुषे) (अर्पितानि) स्थापितानि (एतत्) (ब्रह्मन्) ब्रह्मविद्विद्वन् (उप) (वल्हामसि) प्रधाना भवामः (त्वा) त्वाम् (किम्) (स्वित्) (नः) अस्मान् (प्रति) (वोचासि) उच्याः। अत्र लेटि मध्यमैकवचने ‘वा छन्दसि सर्वे विधयो भवन्ती’त्युमागमः (अत्र) ॥५१ ॥

पदार्थान्वयभाषाः - हे ब्रह्मन् ! केषु पुरुषोऽन्तराविवेश कानि पुरुषेऽन्तरर्पितानि येन वयमुपवल्हामसि। एतत्त्वा त्वां पृच्छामस्तत्किंस्विदस्त्यत्र नः प्रतिवोचासि ॥५१ ॥
भावार्थभाषाः - चतुर्वेदविद्विद्वानितरैर्जनैरेवं प्रष्टव्याः। हे वेदविद्विद्वन् ! पूर्णः परमेश्वरः केषु प्रविष्टोऽस्ति? कानि च तदन्तर्गतानि सन्ति? एतत्पृष्टो भवान् याथार्थ्येन ब्रवीतु येन वयं प्रधानपुरुषा भवेम ॥५१ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - माणसांनी चारही वेदांचे ज्ञान असलेल्या विद्वानांना असे प्रश्न विचारावे की, ‘हे वेदज्ञ विद्वानांनो हा पूर्ण परमेश्वर कशात प्रविष्ट झलेला असतो?’ कोण त्याच्यामध्ये असते? याचे यथार्थ निराकरण करा त्या ज्ञानाने आम्ही उत्तम पुरुष बनू.