वांछित मन्त्र चुनें

द्विप॑दा॒ याश्चतु॑ष्पदा॒स्त्रिप॑दा॒ याश्च॒ षट्प॑दाः। विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दाः सू॒चीभिः॑ शम्यन्तु त्वा ॥३४ ॥

मन्त्र उच्चारण
पद पाठ

द्विप॑दा॒ इति॒ द्विऽप॑दाः। याः। चतु॑ष्पदा॒ इति॒ चतुः॑ऽपदाः। त्रिप॑दा॒ इति॒ त्रिऽप॑दाः। याः। च॒। षट्प॑दा॒ इति॒ षट्ऽप॑दाः। विच्छ॑न्दा॒ इति॒ विऽच्छ॑न्दाः। याः। च॒। सच्छ॑न्दा॒ऽइति॒ सच्छ॑न्दाः। सू॒चीभिः॑। श॒म्य॒न्तु॒। त्वा॒ ॥३४ ॥

यजुर्वेद » अध्याय:23» मन्त्र:34


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर विद्वान् लोग क्या करें, इस विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - जो विद्वान् जन (सूचीभिः) सन्धियों को मिला देनेवाली क्रियाओं से (याः) जो (द्विपदाः) दो-दो पदवाली वा जो (चतुष्पदाः) चार-चार पदवाली वा (त्रिपदाः) तीन पदोंवाली (च) और (याः) जो (षट्पदाः) छः पदोंवाली जो (विच्छन्दाः) अनेकविध पराक्रमोंवाली (च) और (याः) जो (सच्छन्दाः) ऐसी हैं कि जिनमें एक से छन्द हैं, वे क्रिया (त्वा) तुम को ग्रहण कराके (शम्यन्तु) शान्ति सुख को प्राप्त करावें, उन का नित्य सेवन करो ॥३४ ॥
भावार्थभाषाः - जो विद्वान् मनुष्यों को ब्रह्मचर्य्य नियम से वीर्य्यवृद्धि को पहुँचा कर नीरोग जितेन्द्रिय और विषयासक्ति से रहित करके धर्मयुक्त व्यवहार में चलाते हैं, वे सब के पूज्य अर्थात् सत्कार करने के योग्य होते हैं ॥३४ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनर्विद्वांसः किं कुर्युरित्याह ॥

अन्वय:

(द्विपदाः) द्वे पदे यासु ताः (याः) (चतुष्पदाः) चत्वारि पदानि यासु ताः (त्रिपदाः) त्रीणि पदानि यासु ताः (याः) (च) (षट्पदाः) षट्पदानि यासु ताः (विच्छन्दाः) विविधानि छन्दांस्यूर्जनानि यासु ताः (याः) (च) (सच्छन्दाः) समानानि छन्दांसि यासु ताः (सूचीभिः) अनुसंधानसाधिकाभिः क्रियाभिः (शम्यन्तु) (त्वा) ॥३४ ॥

पदार्थान्वयभाषाः - ये विद्वांसः सूचीभिर्या द्विपदा याश्चतुष्पदा यास्त्रिपदा याश्च षट्पदा या विच्छन्दा याश्च सच्छन्दास्त्वा ग्राहयित्वा शम्यन्तु शमं प्रापयन्तु तान् नित्यं सेवस्व ॥३४ ॥
भावार्थभाषाः - ये विद्वांसो मनुष्यान् ब्रह्मचर्यनियमेन वीर्यवृद्धिं प्रापय्यारोगान् जितेन्द्रियान् विषयासक्तिविरहान् कृत्वा धर्म्ये व्यवहारे चालयन्ति, ते सर्वेषां पूज्या भवन्ति ॥३४ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे विद्वान माणसांना ब्रह्मचर्य पाळून वीर्यवृद्धी करण्यास शिकवितात व निरोगी जितेंद्रिय बनवून विषयासक्तीपासून दूर ठेवतात व धर्म व्यवहारात युक्त करतात. ते सर्वांचे आदरणीय बनतात अर्थात् सत्कार करण्यायोग्य असतात.