वांछित मन्त्र चुनें

दुरो॑ दे॒वीर्दिशो॑ म॒हीर्ब्र॒ह्मा दे॒वो बृह॒स्पतिः॑। प॒ङ्क्तिश्छन्द॑ऽइ॒हेन्द्रि॒यं तु॑र्य्य॒वाड् गौर्वयो॑ दधुः ॥१६ ॥

मन्त्र उच्चारण
पद पाठ

दुरः॑। दे॒वीः। दिशः॑। म॒हीः। ब्र॒ह्मा। दे॒वः। बृह॒स्पतिः॑। प॒ङ्क्तिः। छन्दः॑। इ॒ह। इ॒न्द्रि॒यम्। तु॒र्य्य॒वाडिति॑ तर्य्य॒ऽवाट्। गौः। वयः॑। द॒धुः॒ ॥१६ ॥

यजुर्वेद » अध्याय:21» मन्त्र:16


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

अब वायु आदि पदार्थों के प्रयोजन विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (इह) यहाँ (देवीः) देदीप्यमान (महीः) बड़े (दुरः) द्वारे (दिशः) दिशाओं को (ब्रह्मा) अन्तरिक्षस्थ पवन (देवः) प्रकाशमान (बृहस्पतिः) बड़ों का पालन करने हारा सूर्य और (पङ्क्तिश्छन्दः) पङ्क्ति छन्द (इन्द्रियम्) धन तथा (तुर्य्यवाट्) चौथे को प्राप्त होने हारी (गौः) गाय (वयः) जीवन को (दधुः) धारण करें, वैसे तुम लोग भी जीवन को धारण करो ॥१६ ॥
भावार्थभाषाः - कोई भी प्राणी अन्तरिक्षस्थ पवन आदि के बिना नहीं जी सकता ॥१६ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

अथ वायुप्रभृतिपदार्थप्रयोजनमुपदिश्यते ॥

अन्वय:

(दुरः) द्वाराणि (देवीः) देदीप्यमानां (दिशः) (महीः) महत्यः (ब्रह्मा) (देवः) देदीप्यमानः (बृहस्पतिः) बृहतां पालकः सूर्य्यः (पङ्क्तिः) (छन्दः) (इह) (इन्द्रियम्) धनम् (तुर्य्यवाट्) यस्तुर्य्यं चतुर्थं वहति प्राप्नोति सः (गौः) धेनुः (वयः) जीवनम् (दधुः) दधीरन् ॥१६ ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! यथेह देवीर्महीर्दुरो दिशो ब्रह्मा देवो बृहस्पतिः पङ्क्तिश्छन्द इन्द्रियं तुर्य्यवाड् गौर्वयश्च दधुस्तथा यूयमपि धरत ॥१६ ॥
भावार्थभाषाः - नहि कश्चिदप्यन्तरिक्षस्थवाय्वादिभिर्विना जीवितुं शक्नोति ॥१६ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - कोणताही प्राणी अंतरिक्षातील वायूशिवाय जिवंत राहू शकत नाही.