वांछित मन्त्र चुनें

उद्व॒यं तम॑स॒स्परि॒ स्वः पश्य॑न्त॒ उत्त॑रम्। दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥२१ ॥

मन्त्र उच्चारण
पद पाठ

उत्। व॒यम्। तम॑सः। परि॑। स्वः᳕। पश्य॑न्तः। उत्त॑र॒मित्युत्ऽत॑रम्। दे॒वम्। दे॒व॒त्रेति॑ देव॒ऽत्रा। सूर्य॑म्। अग॑न्म। ज्योतिः॑। उ॒त्त॒ममित्यु॑त्ऽत॒मम् ॥२१ ॥

यजुर्वेद » अध्याय:20» मन्त्र:21


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

अब प्रकृत विषय में उपासना विषय कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (वयम्) हम लोग (तमसः) अन्धकार से परे (ज्योतिः) प्रकाशस्वरूप (सूर्यम्) सूर्यलोक वा चराचर के आत्मा परमेश्वर को (परि) सब ओर से (पश्यन्तः) देखते हुए (देवत्रा) दिव्यगुणवाले देवों में (देवम्) उत्तम सुख के देनेवाले (स्वः) सुखस्वरूप (उत्तरम्) सबसे सूक्ष्म (उत्तमम्) उत्कृष्ट स्वप्रकाशस्वरूप परमेश्वर को (उदगन्म) उत्तमता से प्राप्त हों, वैसे ही तुम लोग भी इसको प्राप्त होओ ॥२१ ॥
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो सूर्य्य के समान स्वप्रकाश सब आत्माओं का प्रकाशक महादेव जगदीश्वर है, उसी की सब मनुष्य उपासना करें ॥२१ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

अथ प्रकृतविषये उपासनाविषयमाह ॥

अन्वय:

(उत्) (वयम्) (तमसः) अन्धकारात् (परि) सर्वतः (स्वः) सुखरूपम् (पश्यन्तः) (उत्तरम्) सर्वेभ्यः सूक्ष्मत्वादुत्तरम् (देवम्) दिव्यसुखप्रदम् (देवत्रा) दिव्यगुणेषु देवेषु (सूर्य्यम्) सवितारं चराचरात्मानं परमेश्वरं वा (अगन्म) प्राप्नुयाम (ज्योतिः) स्वप्रकाशस्वरूपम् (उत्तमम्) सर्वोत्कृष्टम् ॥२१ ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! यथा वयं तमसः परं ज्योतिः सूर्यं परि पश्यन्तः सन्तो देवत्रा देवं स्वरुत्तरमुत्तमं ज्योतिः स्वप्रकाशं परमेश्वरमुदगन्म, तथैव यूयमप्येनं प्राप्नुत ॥२१ ॥
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यः सूर्यवत् स्वप्रकाशः सर्वात्मनां प्रकाशको महादेवो जगदीश्वरोऽस्ति, तमेव सर्वे मनुष्या उपासीरन् ॥२१ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जो सूर्याप्रमाणे स्वयंप्रकाशी, सर्व आत्म्यांचा प्रकाशक, महादेव, जगदीश्वर आहे. त्याचीच सर्व माणसांनी उपासना करावी.