वांछित मन्त्र चुनें

स॒ꣳस्र॒वभा॑गा स्थे॒षा बृ॒हन्तः॑ प्रस्तरे॒ष्ठाः प॑रि॒धेया॑श्च दे॒वाः। इ॒मां वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ऽआ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्व॒ꣳ स्वाहा॒ वाट् ॥१८॥

मन्त्र उच्चारण
पद पाठ

स॒ꣳस्र॒वभा॑गाः। स्थ॒। इ॒षा। बृ॒हन्तः॑। प्र॒स्तरे॒ष्ठाः। प॒रि॒धेयाः॑। च॒। दे॒वाः। इ॒माम्। वाच॑म्। अ॒भि। विश्वे॑। गृ॒णन्तः॑। आ॒सद्य॑। अ॒स्मिन्। ब॒र्हिषि॑। मा॒द॒य॒ध्व॒म्। स्वाहा॑। वाट् ॥१८॥

यजुर्वेद » अध्याय:2» मन्त्र:18


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

वह यज्ञ कैसे और किस प्रयोजन के लिये करना चाहिये, सो अगले मन्त्र में प्रकाशित किया है ॥

पदार्थान्वयभाषाः - हे (बृहन्तः) वृद्धि को प्राप्त होने (प्रस्तरेष्ठाः) उत्तम न्याय विद्यारूपी आसन में स्थित होनेवाले (परिधेयाः) सब प्रकार से धारणावती बुद्धियुक्त (च) और (इमाम्) इस प्रत्यक्ष (वाचम्) चार वेदों की वाणी का उपदेश करनेवाले (देवाः) विद्वानो ! तुम (इषा) अपने ज्ञान से (संस्रवभागाः) घृतादि पदार्थों के होम में छोड़नेवाले (स्थ) होओ तथा (स्वाहा) अच्छे-अच्छे वचनों से (वाट्) प्राप्त होने और सुख बढ़ानेवाली क्रिया को प्राप्त होकर (अस्मिन्) प्रत्यक्ष (बर्हिषि) ज्ञान और कर्मकाण्ड में (मादयध्वम्) आनन्दित होओ, वैसे ही औरों को भी आनन्दित करो। इस प्रकार उक्त ज्ञान को कर्मकाण्ड में उक्त वेदवाणी की प्रशंसा करते हुए तुम लोग अपने विचार से उत्तम ज्ञान को प्राप्त होनेवाली क्रिया को प्राप्त होकर (बृहन्तः) बढ़ने और (प्रस्तरेष्ठाः) उत्तम कामों में स्थित होनेवाले (विश्वे) सब (देवाः) उत्तम-उत्तम पदार्थ (परिधेयाः) धारण करो वा औरों को धारण कराओ और उनकी सहायता से उक्त ज्ञान वा कर्मकाण्ड में सदा (मादयध्वम्) हर्षित होओ ॥१८॥
भावार्थभाषाः - ईश्वर आज्ञा देता है कि जो धार्मिक पुरुषार्थी वेदविद्या के प्रचार वा उत्तम व्यवहार में वर्त्तमान हैं, उन्हीं को बड़े-बड़े सुख होते हैं। जो पूर्व मन्त्र में ईश्वर और भौतिक अर्थ कहे हैं, उनसे ऐसे-ऐसे उपकार लेना चाहिए, सो इस मन्त्र में कहा है ॥१८॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

स यज्ञः कथं किमर्थञ्च कर्त्तव्य इत्युपदिश्यते ॥

अन्वय:

(संस्रवभागाः) सम्यक् स्रूयन्ते ये ते संस्रवाः। भज्यन्ते ये ते भागाः। संस्रवा भागा येषां ते (स्थ) भवत (इषा) इष्यते ज्ञायते येन तदिट् ज्ञानम्। इष गतावित्यस्य क्विबन्तस्य रूपम्। कृतो बहुलम् [अष्टा०३.३.११३ भा०वा०] इति करणे क्विप् (बृहन्तः) वर्धमाना वर्धयन्तश्च (प्रस्तरेष्ठाः) शुभे न्यायविद्यासने तिष्ठन्ति ते। तत्पुरुषे कृति बहुलम् (अष्टा०६.३.१४) इति सप्तस्या अलुक् (परिधेयाः) परितः सर्वतो धातुं धापयितुमर्हाः (च) समुच्चयार्थे (देवाः) विद्वांसो दिव्याः पदार्था वा (इमाम्) प्रत्यक्षाम् (वाचम्) वचन्ति वाचयन्ति सर्वा विद्या यया ताम्। सत्यलक्षणां वेदचतुष्टयीम्। वागिति पदनामसु पठितम् (निघं०५.५) (अभि) अभीत्याभिमुख्यं प्राह (निरु०१.३) (विश्वे) सर्वे (गृणन्तः) स्तुवन्त उपदिशन्तो वा (आसद्य) समन्ताद् विज्ञाय स्थित्वा वा। (अस्मिन्) प्रत्यक्षप्राप्ते (बर्हिषि) बृंहन्ते वर्धयन्ते येन तद्बर्हिर्ज्ञानं प्राप्तं कर्मकाण्डं वा तस्मिन् (मादयध्वम्) हर्षयध्वम् (स्वाहा) सु आहेत्यस्मिन्नर्थे (वाट्) वहन्ति सुखानि यया क्रियया सा वाट् निपातोऽयम्। अयं मन्त्रः (शत०१.८.३.२३-२६) व्याख्यातः ॥१८॥

पदार्थान्वयभाषाः - हे बृहन्तः प्रस्तरेष्ठाः परिधेया देवा विद्वांसो यूयमिमां वाचमभिगृणन्त इषा संस्रवभागा स्थ भवत स्वाहावाडासाद्यास्मिन् बर्हिषि मादयध्वमन्यानेतल्लक्षणान् मनुष्यान् कृत्वा हर्षयत चैवमस्मिन् बर्हिषि इमां वाचमभिगृणद्भिर्युष्माभिरिषा स्वाहा वाडासाद्य प्रस्तरेष्ठा विश्वेदेवाः सर्वे विद्वांसः सदा परिधेयाः। तान् प्राप्य चास्मिन् बर्हिषि मादयध्वम् ॥१८॥
भावार्थभाषाः - ईश्वर आज्ञापयति ये मनुष्या धार्मिकाः पुरुषार्थिनो वेदविद्याप्रचारे उत्तमे व्यवहारे च नित्यं वर्त्तन्ते तेषामेव बृहन्ति सुखानि भवन्ति। यौ पूर्वस्मिन् मन्त्रेऽग्निशब्देनेश्वरभौतिकार्थावुक्तावनेन तयोः सकाशादीदृशा उपकारा ग्राह्या इत्युच्यते ॥१८॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - ईश्वर अशी आज्ञा देतो की जे लोक धार्मिक पुरुषार्थी, वेदविद्येचे प्रसारक व उत्तम व्यवहार करणारे असतात त्यांनाच अनेक प्रकारचे सुख प्राप्त होते. पूर्वीच्या मंत्रात अग्नीचा अर्थ ईश्वर व भौतिक अग्नी असा केलेला आहे. त्यांचा लाभ घेतला पाहिजे, असे या मंत्रात म्हटले आहे.