वांछित मन्त्र चुनें

येऽअ॑ग्निष्वा॒त्ता येऽअन॑ग्निष्वात्ता॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते। तेभ्यः॑ स्व॒राडसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं᳖ कल्पयाति ॥६० ॥

मन्त्र उच्चारण
पद पाठ

ये। अ॒ग्नि॒ष्वा॒त्ताः। अ॒ग्नि॒ष्वा॒त्ता इत्य॑ग्निऽस्वा॒त्ताः। ये। अन॑ग्निष्वात्ताः। अन॑ग्निष्वात्ता॒ इत्यन॑ग्निऽस्वात्ताः। मध्ये॑। दि॒वः। स्व॒धया॑। मा॒दय॑न्ते। तेभ्यः॑। स्व॒राडिति॑ स्व॒ऽराट्। असु॑नीति॒मित्यसु॑ऽनीतिम्। ए॒ताम्। य॒था॒व॒शमिति॑ यथाऽव॒शम्। त॒न्व᳖म्। क॒ल्प॒या॒ति॒ ॥६० ॥

यजुर्वेद » अध्याय:19» मन्त्र:60


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

मनुष्यों को ईश्वर की प्रार्थना कैसे करनी चाहिये, इस विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - (ये) जो (अग्निष्वात्ताः) अच्छे प्रकार अग्निविद्या के ग्रहण करने तथा (ये) जो (अनग्निष्वात्ताः) अग्नि से भिन्न अन्य पदार्थविद्याओं को जाननेहारे वा ज्ञानी पितृलोग वा (दिवः) विज्ञानादि प्रकाश के (मध्ये) बीच (स्वधया) अपने पदार्थ के धारण करने रूप क्रिया से (मादयन्ते) आनन्द को प्राप्त होते हैं, (तेभ्यः) उन पितरों के लिये (स्वराट्) स्वयं प्रकाशमान परमात्मा (एताम्) इस (असुनीतिम्) प्राणों को प्राप्त होनेवाले (तन्वम्) शरीर को (यथावशम्) कामना के अनुकूल (कल्पयाति) समर्थ करे ॥६० ॥
भावार्थभाषाः - मनुष्यों को परमेश्वर से ऐसी प्रार्थना करनी चाहिये कि हे परमेश्वर ! जो अग्नि आदि की पदार्थविद्या को यथार्थ जान के प्रवृत्त करते और जो ज्ञान में तत्पर विद्वान् अपने ही पदार्थ के भोग से सन्तुष्ट रहते हैं, उनके शरीरों को दीर्घायु कीजिये ॥६० ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

मनुष्यैरीश्वरः कथं प्रार्थनीय इत्याह ॥

अन्वय:

(ये) (अग्निष्वात्ताः) सम्यग्गृहीताऽग्निविद्याः (ये) (अनग्निष्वात्ताः) अविद्यमानाग्निविद्याग्रहणा ज्ञाननिष्ठाः पितरः (मध्ये) (दिवः) विज्ञानादिप्रकाशस्य (स्वधया) स्वकीयपदार्थधारणक्रियया (मादयन्ते) आनन्दन्ति (तेभ्यः) पितृभ्यः (स्वराट्) यः स्वयं राजतेऽसौ परमात्मा (असुनीतिम्) या असून् प्राणान् नयति प्राप्नोति ताम् (एताम्) (यथावशम्) वशं कामनामनतिक्रम्य करोतीति (तन्वम्) (कल्पयाति) कल्पयेत् समर्थं कुर्य्यात् ॥६० ॥

पदार्थान्वयभाषाः - येऽग्निष्वात्ता ये अनग्निष्वात्ता दिवो मध्ये स्वधया मादयन्ते, तेभ्यः स्वराडेतामसुनीतिं तन्वं यथावशं कल्पयाति ॥६० ॥
भावार्थभाषाः - हे परमेश्वर ! येऽग्न्यादिपदार्थविद्यां विज्ञाय प्रवर्तयन्ति, ये च ज्ञाननिष्ठा विद्वांसः स्वेनैव पदार्थेन तुष्टा भवन्ति, तेषां शरीराणि दीर्घायूंषि सम्पादय इति प्रार्थनीयः ॥६० ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - माणसांनी परमेश्वराजवळ अशी प्रार्थना केली पाहिजे, ‘‘हे परमेश्वरा ! जे ज्ञानी विद्वान अग्नी इत्यादी पदार्थ विद्या यथार्थपणे जाणतात व आपल्याजवळ असलेल्या पदार्थाच्या भोगाने संतुष्ट होतात त्यांना दीर्घायुष्य दे. ’’