वांछित मन्त्र चुनें

अग्नि॑ष्वात्ताः पितर॒ऽएह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः। अ॒त्ता ह॒वीषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिꣳ सर्व॑वीरं दधातन ॥५९ ॥

मन्त्र उच्चारण
पद पाठ

अग्नि॑ष्वात्ताः। अग्नि॑ष्वात्ता॒ इत्यग्नि॑ऽस्वात्ताः। पि॒त॒रः॒। आ। इ॒ह। ग॒च्छ॒त॒। सदः॑सद॒ इति॒ सदः॑ऽसदः। स॒द॒त॒। सु॒प्र॒णी॒त॒यः॒। सु॒प्र॒णी॒त॒य॒ इति॑ सुऽप्रनीतयः। अ॒त्त। ह॒वीषि॑। प्रय॑ता॒नीति॒ प्रऽय॑तानि। ब॒र्हिषि॑। अथ॑। र॒यिम्। सर्व॑वीर॒मिति॒ सर्व॑ऽवीरम्। द॒धा॒त॒न॒ ॥५९ ॥

यजुर्वेद » अध्याय:19» मन्त्र:59


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर भी उक्त विषय अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे (सुप्रणीतयः) अत्युत्तम न्यायधर्म से युक्त (अग्निष्वात्ताः) अग्न्यादि पदार्थविद्या में निपुण (पितरः) पालन करनेहारे पितरो ! आप लोग (इह) इस वर्त्तमान समय में विद्याप्रचार के लिये (आ, गच्छत) आओ (सदःसद) जहाँ-जहाँ बैठें, उस-उस घर में (सदत) स्थित होओ (प्रयतानि) अति विचार से सिद्ध किये हुए (हवींषि) भोजन के योग्य अन्नादि का (अत्त) भोग करो। (अथ) इसके पश्चात् (बर्हिषि) विद्याप्रचाररूप उत्तम व्यवहार में स्थित होकर हमारे लिये (सर्ववीरम्) सब वीर पुरुषों को प्राप्त करानेहारे (रयिम्) धन को (दधातन) धारण कीजिये ॥५९ ॥
भावार्थभाषाः - जो विद्वान् लोग उपदेश के लिये घर-घर के प्रति गमनागमन करके सत्यधर्म का प्रचार करते हैं, वे गृहस्थों में श्रद्धा से दिये हुए अन्नपानादि का सेवन करें। सब को शरीर और आत्मा के बल से योग्य पुरुषार्थी करके श्रीमान् करें ॥५९ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(अग्निष्वात्ताः) अधीताग्निविद्याः (पितरः) पालकाः (आ) (इह) अस्मिन् वर्त्तमाने काले विद्याप्रचाराय (गच्छत) (सदःसदः) सीदन्ति यस्मिन् यस्मिन् तत्तद् गृहम् (सदत) (सुप्रणीतयः) शोभना प्रगता नीतिर्न्यायो येषान्ते (अत्त) अत्र द्व्यचोऽतस्तिङः [अष्टा०६.३.१३५] इति दीर्घः (हवींषि) अत्तुमर्हाण्यन्नादीनि (प्रयतानि) प्रयत्नेन साधितानि (बर्हिषि) उत्तमे व्यवहारे (अथ) अत्र निपातस्य च [अष्टा०६.३.१३६] इति दीर्घः। (रयिम्) धनम् (सर्ववीरम्) सर्वे वीरा यस्मात् प्राप्यन्ते तम् (दधातन) धरत ॥५९ ॥

पदार्थान्वयभाषाः - हे सुप्रणीतयोऽग्निष्वात्ताः पितरो ! यूयमिहागच्छत सदःसदः सदत, प्रयतानि हवींष्यत्ताऽथ बर्हिषि स्थित्वाऽस्मदर्थं सर्ववीरं रयिं दधातन ॥५९ ॥
भावार्थभाषाः - ये विद्वांस उपदेशाय गृहङ्गृहं प्रति गत्वाऽऽगत्य च सत्यं धर्मं प्रचारयन्ति, ते गृहस्थैः श्रद्धया दत्तान्यन्नपानादीनि सेवन्ताम्, सर्वाञ्छरीरात्मबलयोग्यान् पुरुषार्थिनः कृत्वा श्रीमन्तः कुर्वन्तु ॥५९ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे विद्वान लोक उपदेश करण्यासाठी घरोघरी जाऊन सत्य धर्माचा प्रचार करतात त्यांनी गृहस्थाश्रमी लोकांच्या अन्नाचा श्रद्धापूर्वक स्वीकार करावा व सर्वांचे शरीर व आत्मा यांचे बळ वाढवून योग्य पुरुषार्थी व धनवाद बनवावे.