वांछित मन्त्र चुनें

पि॒तृभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ पिताम॒हेभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॒ प्रपि॑तामहेभ्यः स्वधा॒यिभ्यः॑ स्व॒धा नमः॑। अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒तरः॒ पित॑रः॒ शुन्ध॑ध्वम् ॥३६ ॥

मन्त्र उच्चारण
पद पाठ

पि॒तृभ्य॒ इति॑ पि॒तृऽभ्यः॑। स्व॒धा॒यिभ्य॒ इति॑ स्वधा॒यिऽभ्यः॑। स्व॒धा। नमः॑। पि॒ता॒म॒हेभ्यः॑। स्व॒धा॒यिभ्य॒ इति॑ स्वधा॒यिऽभ्यः॑। स्व॒धा। नमः॑। प्रपि॑तामहेभ्य॒ इति॒ प्रऽपि॑तामहेभ्यः। स्व॒धा॒यिभ्य॒ इति॑ स्वधा॒यिऽभ्यः॑। स्व॒धा। नमः॑। अक्ष॑न्। पि॒तरः॑। अमी॑मदन्त। पि॒तरः॑। अती॑तृपन्त। पि॒तरः॑। पित॑रः। शुन्ध॑ध्वम् ॥३६ ॥

यजुर्वेद » अध्याय:19» मन्त्र:36


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

माता-पिता पुत्रादि को परस्पर कैसे वर्त्तना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥

पदार्थान्वयभाषाः - हम पुत्र शिष्यादि मनुष्य (स्वधायिभ्यः) जिस स्वधा अन्न और जल को प्राप्त होने के स्वभाववाले (पितृभ्यः) ज्ञानियों को (स्वधा) अन्न देते और (नमः) सत्कार करते (स्वधायिभ्यः) बहुत अन्न को चाहनेवाले (पितामहेभ्यः) पिता के पिताओं को (स्वधा) सुन्दर अन्न देते तथा (नमः) सत्कार करते और (स्वधायिभ्यः) उत्तम अन्न के चाहनेवाले (प्रपितामहेभ्यः) पितामह के पिताओं को (स्वधा) अन्न देते और उनका (नमः) सत्कार करते हैं, वे हे (पितरः) पिता आदि ज्ञानियो ! आप लोग हमने अच्छे प्रकार बनाये हुये अन्न आदि का (अक्षन्) भोजन कीजिये। हे (पितरः) अध्यापक लोगो ! आप आनन्दित होके हम को (अमीमदन्त) आनन्दयुक्त कीजिये। हे (पितरः) उपदेशक लोगो ! आप तृप्त होकर हमको (अतीतृपन्त) तृप्त कीजिये। हे (पितरः) विद्वानो ! आप लोग शुद्ध होकर हमको (शुन्धध्वम्) शुद्ध कीजिये ॥३६ ॥
भावार्थभाषाः - हे पुत्र, शिष्य और पुत्रवधू आदि लोगो ! तुम उत्तम अन्नादि पदार्थों से पिता आदि वृद्धों का निरन्तर सत्कार किया करो तथा पितर लोग तुमको भी आनन्दित करें। जैसे माता-पितादि बाल्यावस्था में तुम्हारी सेवा करते हैं, वैसे ही तुम लोग वृद्धावस्था में उनकी सेवा यथावत् किया करो ॥३६ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पित्रपत्यादिभिरितरेतरं कथं वर्त्तितव्यमित्याह ॥

अन्वय:

(पितृभ्यः) पालकेभ्यो जनकाध्यापकादिभ्यः (स्वधायिभ्यः) ये स्वधायिभ्यः ये स्वधामुदकमन्नं वैतुं प्राप्तुं शीलास्तेभ्यः। स्वधेत्युदकनामसु पठितम् ॥ (निघं०१.१२) स्वधेत्यन्ननामसु पठितम् ॥ (निघं०२.७) (स्वधा) अन्नम् (नमः) सत्करणम् (पितामहेभ्यः) ये पितॄणां पितरस्तेभ्यः (स्वधायिभ्यः) (स्वधा) स्वान् दधाति यया सा क्रिया (नमः) नमनम् (प्रपितामहेभ्यः) ये पितामहानां पितरस्तेभ्यः (स्वधायिभ्यः) (स्वधा) स्वेन धारिता सेवा (नमः) अन्नादिकम् (अक्षन्) अदन्तु। योऽद्धातोः स्थाने ‘घस्लृ’ आदेशस्तस्य लुङि रूपम् (पितरः) ज्ञानिनः (अमीमदन्त) अतिशयेन हर्षयत (पितरः) (अतीतृपन्त) अतिशयेन तर्पयत (पितरः) (पितरः) (शुन्धध्वम्) पवित्रीकुरुत ॥३६ ॥

पदार्थान्वयभाषाः - अस्माभिः पुत्रशिष्यादिमनुष्यैर्येभ्यः स्वधायिभ्यः पितृभ्यः स्वधा नमः स्वधायिभ्यः पितामहेभ्यः स्वधा नमः स्वधायिभ्यः प्रपितामहेभ्यः स्वधा नमः क्रियते। हे पितरस्ते भवन्तोऽस्मत्सुसंस्कृतान्यन्नादीन्यक्षन्। हे पितरो ! यूयमानन्दिता भूत्वाऽस्मानमीमदन्त। हे पितरो ! यूयं तृप्ता भूत्वास्मानतीतृपन्त। हे पितरो ! यूयं शुद्धा भूत्वाऽस्मान् शुन्धध्वम् ॥३६ ॥
भावार्थभाषाः - हे पुत्रशिष्यस्नुषादयो जनाः ! यूयमुत्तमैरन्नादिभिः पित्रादीन् वृद्धान् सततं सत्कुरुत, पितरो युष्मानप्यानन्दयेयुः। यथा मातापित्रादयो बाल्यावस्थायां युष्मान् सेवन्ते, तथैव यूयं वृद्धावस्थायां तेषां सेवां यथावत् कुरुत ॥३६ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे पुत्र-शिष्य व पुत्रवधूंनो ! उत्तम अन्न वगैरे पदार्थांनी तुम्ही सतत पिता इत्यादी वृद्धांचा सत्कार करा. पितरांनीही तुम्हाला आनंदित करावे. माता व पिता बाल्यावस्थेत जशी तुमची सेवा करतात तशी तुम्हीही वृद्धावस्थेत त्यांची यथा योग्य सेवा करा.