वांछित मन्त्र चुनें

यजु॑र्भिराप्यन्ते॒ ग्रहा॒ ग्रहै॒ स्तोमा॑श्च॒ विष्टु॑तीः। छन्दो॑भिरुक्थाश॒स्त्राणि॒ साम्ना॑वभृ॒थऽआ॑प्यते ॥२८ ॥

मन्त्र उच्चारण
पद पाठ

यजु॑र्भिरिति॒ यजुः॑ऽभिः। आ॒प्य॒न्ते॒। ग्रहाः॑। ग्रहैः॑। स्तोमाः॑। च॒। विष्टु॑तीः। विस्तु॑तीरिति॒ विऽस्तु॑तीः। छन्दो॑भि॒रिति॒ छन्दः॑ऽभिः। उ॒क्था॒श॒स्त्राणि॑। उ॒क्थ॒श॒स्त्राणीत्यु॑क्थऽश॒स्त्राणि॑। साम्ना॑। अ॒व॒भृ॒थ इत्य॑वऽभृ॒थः। आ॒प्य॒ते॒ ॥२८ ॥

यजुर्वेद » अध्याय:19» मन्त्र:28


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

सब लोग वेद का अभ्यास करें, इस विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोगों को जिन (यजुर्भिः) यजुर्वेदोक्त विद्या के अवयवों से (ग्रहाः) जिससे समस्त क्रियाकाण्ड का ग्रहण किया जाता है, वे व्यवहार (ग्रहैः) ग्रहों से (स्तोमाः) पदार्थों के गुणों की प्रशंसा (च) और (विष्टुतीः) विविध स्तुतियाँ (छन्दोभिः) गायत्र्यादि छन्द वा विद्वान् और गुणों की स्तुति करनेवालों से (उक्थाशस्त्राणि) कथन करने योग्य वेद के स्तोत्र और शस्त्र (आप्यन्ते) प्राप्त होते हैं तथा (साम्ना) सामवेद से (अवभृथः) शोधन (आप्यते) प्राप्त होता है, उनका उपयोग यथावत् करना चाहिये ॥२८ ॥
भावार्थभाषाः - कोई भी मनुष्य वेदाभ्यास के विना सम्पूर्ण साङ्गोपाङ्ग वेदविद्याओं को प्राप्त होने योग्य नहीं होता ॥२८ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

सर्वे वेदमभ्यस्येयुरित्याह ॥

अन्वय:

(यजुर्भिः) यजन्ति सङ्गच्छन्ते यैर्यजुर्वेदविद्यावयवैस्तैः (आप्यन्ते) (ग्रहाः) यैः सर्वं क्रियाकाण्डं गृह्णन्ति ते व्यवहाराः (ग्रहैः) (स्तोमाः) पदार्थगुणप्रशंसा (च) (विष्टुतीः) विविधाश्च ताः स्तुतयश्च ताः (छन्दोभिः) गायत्र्यादिभिर्विद्वद्भिः स्तोतृभिर्वा। छन्द इति स्तोतृनामसु पठितम् ॥ (निघं०३.१६) (उक्थाशस्त्राणि) उक्थानि च तानि शस्त्राणि च। अत्र अन्येषामपि० [अष्टा०६.३.१३७] इति पूर्वपदस्य दीर्घः। (साम्ना) सामवेदेन (अवभृथः) शोधनम् (आप्यते) प्राप्यते ॥२८ ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! युष्माभिर्यैर्यजुर्भिर्ग्रहा ग्रहैः स्तोमा विष्टुतीश्च छन्दोभिरुक्थाशस्त्राणि चाप्यन्ते, साम्नावभृथ आप्यते, तेषामुपयोगो यथावत् कर्त्तव्यः ॥२८ ॥
भावार्थभाषाः - कश्चिदपि मनुष्यो वेदाभ्यासेन विना अखिलाः साङ्गोपाङ्गविद्याः प्राप्तुं नार्हति ॥२८ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - कोणताही माणूस वेदाभ्यासाशिवाय संपूर्ण वेदविद्या प्राप्त करण्यायोग्य बनू शकत नाही.