वांछित मन्त्र चुनें

अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम्। इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ स्व᳖र्य्यन्तु॒ यज॑मानाः स्व॒स्ति ॥६९ ॥

मन्त्र उच्चारण
पद पाठ

अग्ने॑। प्र। इ॒हि॒। प्र॒थ॒मः। दे॒व॒य॒तामिति॑ देवऽय॒ताम्। चक्षुः॑। दे॒वाना॑म्। उ॒त। मर्त्या॑नाम्। इय॑क्षमाणाः। भृगु॑भि॒रिति॒ भृगु॒॑ऽभिः। स॒जोषा॒ इति॑ स॒ऽजोषाः॑। स्वः॑। य॒न्तु॒। यज॑मानाः स्व॒स्ति ॥६९ ॥

यजुर्वेद » अध्याय:17» मन्त्र:69


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर विद्वान् के व्यवहार का उपदेश अगले मन्त्र में किया है ॥

पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! (देवयताम्) कामना करते हुए जनों के बीच तू (प्रथमः) पहिले (प्रेहि) प्राप्त हो जिससे (देवानाम्) विद्वान् (उत) और (मर्त्यानाम्) अविद्वानों का तू (चक्षुः) व्यवहार देखनेवाला है, जिससे (इयक्षमाणाः) यज्ञ की इच्छा करने (सजोषाः) एक-सी प्रीतियुक्त (यजमानाः) सबको सुख देनेहारे जन (भृगुभिः) परिपूर्ण विज्ञानवाले विद्वानों के साथ (स्वस्ति) सामान्य सुख और (स्वः) अत्यन्त सुख को (यन्तु) प्राप्त हों, वैसा तू भी हो ॥६९ ॥
भावार्थभाषाः - हे मनुष्यो ! विद्वान् और अविद्वानों के साथ प्रीति से बातचीत करके सुख को तुम लोग प्राप्त होओ ॥६९ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनर्विद्वद्व्यवहार उपदिश्यते ॥

अन्वय:

(अग्ने) विद्वन् (प्र) (इहि) प्राप्नुहि (प्रथमः) आदिमः (देवयताम्) कामयमानानाम् (चक्षुः) दर्शकम् (देवानाम्) विदुषाम् (उत) अपि (मर्त्यानाम्) अविदुषाम् (इयक्षमाणाः) यज्ञं चिकीर्षमाणाः (भृगुभिः) परिपक्वविज्ञानैर्विपश्चिद्भिः (सजोषाः) समानप्रीतिसेवनाः (स्वः) सुखम् (यन्तु) प्राप्नुवन्तु (यजमानाः) सर्वेभ्यः सुखदातारः (स्वस्ति) कल्याणम् ॥६९ ॥

पदार्थान्वयभाषाः - हे अग्ने ! देवयतां मध्ये प्रथमः पूर्वं प्रेहि, यतो देवानामुत मर्त्यानां त्वं चक्षुरसि, यथेयक्षमाणाः सजोषा यजमाना भृगुभिः सह स्वस्ति स्वर्यन्तु, तथा त्वमपि भव ॥६९ ॥
भावार्थभाषाः - हे मनुष्याः ! विद्वद्भिरविद्वद्भिश्च सह प्रीत्योपदेशेन यूयं सुखं प्राप्नुत ॥६९ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे माणसांनो ! विद्वान व अविद्वानांबरोबर प्रेमाने वार्तालाप करून तुम्ही सुख प्राप्त करा.