वांछित मन्त्र चुनें

दे॒व॒हूर्य॒ज्ञऽआ च॑ वक्षत् सुम्न॒हूर्य॒ज्ञऽआ च॑ वक्षत्। यक्ष॑द॒ग्निर्दे॒वो दे॒वाँ२ऽआ च॑ वक्षत् ॥६२ ॥

मन्त्र उच्चारण
पद पाठ

दे॒व॒हूरिति॑ देव॒ऽहूः। य॒ज्ञः। आ। च॒। व॒क्ष॒त्। सु॒म्न॒हूरिति॑ सुम्न॒ऽहूः। य॒ज्ञः। आ। च॒। व॒क्ष॒त्। यक्ष॑त्। अ॒ग्निः। दे॒वः। दे॒वान्। आ। च॒। व॒क्ष॒त् ॥६२ ॥

यजुर्वेद » अध्याय:17» मन्त्र:62


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर ईश्वर कैसा है, यह अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! जो (देवहूः) विद्वानों को बुलाने (यज्ञः) पूजा करने योग्य ईश्वर हम लोगों को सत्य (आ, वक्षत्) उपदेश करे (च) और असत्य से हमारा उद्धार करे वा जो (सुम्नहूः) सुखों को बुलानेवाला (यज्ञः) पूजन करने योग्य ईश्वर हम लोगों के लिये सुखों को (आ, वक्षत्) प्राप्त करे (च) और दुःखों का विनाश करे वा जो (अग्निः) आप प्रकाशमान (देवः) समस्त सुख का देनेवाला ईश्वर हम लोगों को (देवान्) उत्तम गुणों वा भोगों को (यक्षत्) देवे (च) और (आ, वक्षत्) पहुँचावे अर्थात् कार्य्यान्तर से प्राप्त करे, उसको आप लोग निरन्तर सेवो ॥६२ ॥
भावार्थभाषाः - जो उत्तम शास्त्र जाननेवाले विद्वानों से उपासना किया जाता तथा जो सुखस्वरूप और मङ्गल कार्य्यों का देनेवाला परमेश्वर है, उसकी समाधियोग से मनुष्य उपासना करें ॥६२ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनरीश्वरः कीदृशोऽस्तीत्याह ॥

अन्वय:

(देवहूः) देवान् विदुष आह्वयति सः (यज्ञः) पूजनीयः (आ) (च) (वक्षत्) प्रापयेत् (सुम्नहूः) यः सुम्नानि सुखान्याह्वयति सः (यज्ञः) संगन्तव्यः (आ) (च) (वक्षत्) (यक्षत्) यजेत् दद्यात् (अग्निः) स्वयंप्रकाशः (देवः) सकलसुखदातेश्वरः (देवान्) दिव्यान् गुणान् भोगान् वा (आ) (च) (वक्षत्) प्रापयेत् ॥६२ ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! यो देवहूर्यज्ञ ईश्वरोऽस्मान् सत्यमावक्षत्, चादसत्यादुद्धरेत्। यः सुम्नहूर्यज्ञोऽस्मभ्यं सुखान्यावक्षत्, दुःखानि च नाशयेत्। योऽग्निर्देवोऽस्मान् देवान् यक्षदावक्षच्च तं भवन्तः सततं सेवन्ताम् ॥६२ ॥
भावार्थभाषाः - य आप्तैर्विद्वद्भिरुपास्यते, यश्च सुखस्वरूपो मङ्गलप्रदः परमेश्वरोऽस्ति, तं समाधियोगेन मनुष्या उपासीरन् ॥६२ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - उत्तम शास्त्र जाणणाऱ्या विद्वानांकडून उपासनीय, सुखस्वरूप व कल्याणमय अशा परमेश्वराची समाधी योगाद्वारे सर्व माणसांनी उपासना केली पाहिजे.