वांछित मन्त्र चुनें

नमः॑ शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥४१ ॥

मन्त्र उच्चारण
पद पाठ

नमः॑। श॒म्भ॒वायेति॑ शम्ऽभ॒वाय॑। च॒। म॒यो॒भ॒वायेति॑ मयःऽभ॒वाय॑। च॒। नमः॑। श॒ङ्क॒रायेति॑ शम्ऽक॒राय॑। च॒। म॒य॒स्क॒राय॑। म॒यः॒क॒रायेति॑ मयःऽक॒राय॑। च॒। नमः॑। शि॒वाय॑। च॒। शि॒वत॑रा॒येति॑ शि॒वऽत॑राय। च॒ ॥४१ ॥

यजुर्वेद » अध्याय:16» मन्त्र:41


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

मनुष्यों को कैसे अपना अभीष्ट सिद्ध करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - जो मनुष्य (शभ्मवाय) सुख को प्राप्त कराने हारे परमेश्वर (च) और (मयोभवाय) सुखप्राप्ति के हेतु विद्वान् (च) का भी (नमः) सत्कार (शङ्कराय) कल्याण करने (च) और (मयस्कराय) सब प्राणियों को सुख पहुँचानेवाले का (च) भी (नमः) सत्कार (शिवाय) मङ्गलकारी (च) और (शिवतराय) अत्यन्त मङ्गलस्वरूप पुरुष का (च) भी (नमः) सत्कार करते हैं, वे कल्याण को प्राप्त होते हैं ॥४१ ॥
भावार्थभाषाः - मनुष्यों को चाहिये कि प्रेमभक्ति के साथ सब मङ्गलों के दाता परमेश्वर की ही उपासना और सेनाध्यक्ष का सत्कार करें, जिससे अपने अभीष्ट कार्य्य सिद्ध हों ॥४१ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

जनैः कथं स्वाभीष्टं साध्यमित्याह ॥

अन्वय:

(नमः) सत्करणम् (शम्भवाय) यः शं सुखं भावयति तस्मै परमेश्वराय सेनाधीशाय वा, अत्रान्तर्भावितो ण्यर्थः। (च) (मयोभवाय) मयः सुखं भवति यस्मात् तस्मै (च) (नमः) सत्करणम् (शङ्कराय) यः सर्वेषां सुखं करोति तस्मै (च) (मयस्कराय) यः सर्वेषां प्राणिनां मयः सुखं करोति तस्मै (च) (नमः) सत्करणम् (शिवाय) मङ्गलकारिणे (च) (शिवतराय) अतिशयेन मङ्गलस्वरूपाय (च) ॥४१ ॥

पदार्थान्वयभाषाः - ये मनुष्याः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः कुर्वन्ति ते कल्याणमाप्नुवन्ति ॥४१ ॥
भावार्थभाषाः - मनुष्यैः प्रेमभक्त्या सर्वमङ्गलप्रदः परमेश्वर एवोपास्यो बलाध्यक्षश्च सत्कर्त्तव्यो यतः स्वाभीष्टानि सिध्येयुः ॥४१ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - माणसांनी प्रेमाने व भक्तीने कल्याणमय परमेश्वराचीच उपासना करावी व सेनाध्यक्षाचा व विद्वानांचा सन्मान करावा. त्यामुळे आपले अभीष्ट कार्य साध्य होईल.