वांछित मन्त्र चुनें

नम॑स्ते रुद्र म॒न्यव॑ऽउ॒तो त॒ऽइष॑वे॒ नमः॑। बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥१ ॥

मन्त्र उच्चारण
पद पाठ

नमः॑। ते॒। रु॒द्र॒। म॒न्यवे॑। उ॒तोऽइत्यु॒तो। ते॒। इष॑वे। नमः॑। बा॒हु॒भ्या॒मिति॑ बा॒हुऽभ्या॑म्। उ॒त। ते॒। नमः॑ ॥१ ॥

यजुर्वेद » अध्याय:16» मन्त्र:1


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

अब सोलहवें अध्याय का आरम्भ करते हैं। इस के प्रथम मन्त्र में राजधर्म का उपदेश किया है ॥

पदार्थान्वयभाषाः - हे (रुद्र) दुष्ट शत्रुओं को रुलानेहारे राजन् ! (ते) तेरे (मन्यवे) क्रोधयुक्त वीर पुरुष के लिये (नमः) वज्र प्राप्त हो (उतो) और (इषवे) शत्रुओं को मारनेहारे (ते) तेरे लिये (नमः) अन्न प्राप्त हो (उत) और (ते) तेरे (बाहुभ्याम्) भुजाओं से (नमः) वज्र शत्रुओं को प्राप्त हो ॥१ ॥
भावार्थभाषाः - जो राज्य किया चाहें, वे हाथ पाँव का बल, युद्ध की शिक्षा तथा शस्त्र और अस्त्रों का संग्रह करें ॥१ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

अथ राजधर्म उपदिश्यते ॥

अन्वय:

(नमः) वज्रम्। नम इति वज्रनामसु पठितम् ॥ (निघं०२.२०) (ते) तवोपरि (रुद्र) दुष्टानां शत्रूणां रोदयितः। कतमे ते रुद्रा इति दशेमे पुरुषे प्राणा एकादश आत्मा। एकादश रुद्राः कस्मादेते रुद्रा? यदस्मान् मर्त्याच्छरीरादुत्क्रामन्त्यथ रोदयन्ति यत्तद्रोदयन्ति तस्माद् रुद्राः ॥ इति शतपथब्राह्मणे। रोदेर्णिलुक् च। [उणा०२.२२] अनेनोणादिगणसूत्रेण रोदिधातो रक् प्रत्ययो णिलुक् च। (मन्यवे) क्रोधयुक्ताय वीराय (उतो) अपि (ते) तव (इषवे) इष्णात्यभीक्ष्णं हिनस्ति शत्रून् येन तस्मै (नमः) अन्नम्। नम इत्यन्ननामसु पठितम् ॥ (निघं०२.७) (बाहुभ्याम्) भुजाभ्याम् (उत) अपि (ते) तव (नमः) वज्रम् ॥१ ॥

पदार्थान्वयभाषाः - हे रुद्र! ते मन्यवे नमोऽस्तु। उतो इषवे ते नमोऽस्तु। उत ते बाहुभ्यां नमोऽस्तु ॥१ ॥
भावार्थभाषाः - ये राज्यं चिकीर्षेयुस्ते बाहुबलं युद्धशिक्षाशस्त्रास्त्राणि च सम्पादयेयुः ॥१ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - ज्यांना राज्य करावयाचे असते त्यांच्या हातापायात बळ हवे. त्यांनी युद्धाचे शिक्षण घेतलेले असावे. त्यांच्याजवळ अस्त्र-शस्त्रांचा संग्रह असावा.