स्वर खोजें

अथर्ववेद में सूक्त-८९ के 11 संदर्भ मिले

देवता : इन्द्रः ऋषि : कृष्णः छन्द : त्रिष्टुप् स्वर : सूक्त-८९

धनं न स्पन्द्रं बहुलं यो अस्मै तीव्रान्त्सोमाँ आसुनोति प्रयस्वान्। तस्मै शत्रून्त्सुतुकान्प्रातरह्नो नि स्वष्ट्रान्युवति हन्ति वृत्रम् ॥


देवता : इन्द्रः ऋषि : कृष्णः छन्द : त्रिष्टुप् स्वर : सूक्त-८९

यस्मिन्वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे। आराच्चित्सन्भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥