स्वर खोजें

अथर्ववेद में सूक्त-३६ के 11 संदर्भ मिले

देवता : इन्द्रः ऋषि : भरद्वाजः छन्द : त्रिष्टुप् स्वर : सूक्त-३६

य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः। यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥


देवता : इन्द्रः ऋषि : भरद्वाजः छन्द : त्रिष्टुप् स्वर : सूक्त-३६

तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः। तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥