स्वर खोजें

अथर्ववेद में सूक्त-३४ के 18 संदर्भ मिले

देवता : इन्द्रः ऋषि : गृत्समदः छन्द : त्रिष्टुप् स्वर : सूक्त-३४

यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान्प्रकुपिताँ अरम्णात्। यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥


देवता : इन्द्रः ऋषि : गृत्समदः छन्द : त्रिष्टुप् स्वर : सूक्त-३४

यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम्। सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥


देवता : इन्द्रः ऋषि : गृत्समदः छन्द : त्रिष्टुप् स्वर : सूक्त-३४

यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे सप्त सिन्धून्। यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥