स्वर खोजें

अथर्ववेद में सूक्त-१७ के 12 संदर्भ मिले

देवता : इन्द्रः ऋषि : कृष्णः छन्द : जगती स्वर : सूक्त-१७

अच्छा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत। परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥


देवता : इन्द्रः ऋषि : कृष्णः छन्द : जगती स्वर : सूक्त-१७

न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय। राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्त्सु सोमेऽवपानमस्तु ते ॥


देवता : इन्द्रः ऋषि : कृष्णः छन्द : जगती स्वर : सूक्त-१७

विषूवृदिन्द्रो अमुतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते। तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥


देवता : इन्द्रः ऋषि : कृष्णः छन्द : जगती स्वर : सूक्त-१७

वयो न वृक्षं सुपलाशमासदन्त्सोमास इन्द्रं मन्दिनश्चमूषदः। प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम् ॥


देवता : इन्द्रः ऋषि : कृष्णः छन्द : जगती स्वर : सूक्त-१७

आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव ह्रदम्। वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥


देवता : इन्द्रः ऋषि : कृष्णः छन्द : जगती स्वर : सूक्त-१७

उज्जायतां परशुर्ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत्। वि रोचतामरुषो भानुना शुचिः स्वर्ण शुक्रं शुशुचीत सत्पतिः ॥