वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: कुरुसुतिः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

वा꣡च꣢म꣣ष्टा꣡प꣢दीम꣣हं꣡ नव꣢꣯स्रक्तिमृता꣣वृ꣡ध꣢म् । इ꣢न्द्रा꣣त्प꣡रि꣢त꣣꣬न्वं꣢꣯ ममे ॥९९०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वाचमष्टापदीमहं नवस्रक्तिमृतावृधम् । इन्द्रात्परितन्वं ममे ॥९९०॥

मन्त्र उच्चारण
पद पाठ

वा꣡च꣢꣯म् । अ꣣ष्टा꣡प꣢दीम् । अ꣣ष्ट꣢ । प꣣दीम् । अह꣢म् । न꣡व꣢꣯स्रक्तिम् । न꣡व꣢꣯ । स्र꣣क्तिम् । ऋतावृ꣡ध꣢म् । ऋ꣣त । वृ꣡ध꣢꣯म् । इ꣡न्द्रा꣢꣯त् । प꣡रि꣢꣯ । त꣢न्वम् । म꣣मे ॥९९०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 990 | (कौथोम) 3 » 2 » 9 » 3 | (रानायाणीय) 6 » 3 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

जीवात्मा में वीरता तभी आती है जब वह ज्ञानी होता है। इसलिए अगले मन्त्र में आचार्य के पास से शिष्य के ज्ञानग्रहण का विषय है।

पदार्थान्वयभाषाः -

शिष्य कहा रहा है—(अहम्) मैं शिष्य (इन्द्रात्) विद्या के ऐश्वर्य से युक्त आचार्य से (अष्टापदीम्) सात विभक्तियों तथा सम्बोधन—इन आठ पदों से युक्त अर्थात् सुबन्तरूप, (नवस्रक्तिम्) प्रथम, मध्यम,उत्तम पुरुषों के एकवचन, द्विवचन, बहुवचन रूप नौ विभागों से युक्त अर्थात् तिङन्तरूप, (ऋतावृधम्) सत्यज्ञान को बढ़ानेवाली, (तन्वम्) विस्तृत (वाचम्)वाणी को (परिममे) ग्रहण करता हूँ। अभिप्राय यह है कि सब सुबन्त और तिङन्त रूपों को जानकर सम्पूर्ण वाङ्मय में पण्डित हो जाता हूँ ॥३॥

भावार्थभाषाः -

सब विद्यार्थियों को चाहिए कि व्याकरणशास्त्र को भली-भाँति पढ़कर तथा अन्य वेदाङ्गों में भी प्रवीण होकर, वेदार्थों को जानकर, विद्वान् होकर अपने विद्यार्थियों को पढ़ाएँ ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

जीवात्मनि वीरता तदैव समागच्छति यदा स ज्ञानी भवतीति शिष्यस्याचार्यसकाशाज्ज्ञानग्रहणमाह।

पदार्थान्वयभाषाः -

शिष्यो ब्रूते। (अहम्) शिष्यः (इन्द्रात्) विद्यैश्वर्ययुक्ताद् आचार्यात् (अष्टापदीम्) प्रथमादिसप्तविभक्तिभिः सम्बोधनेन च युक्तां सुबन्तरूपामिति यावत्, (नवस्रक्तिम्) प्रथममध्यमोत्तम- पुरुषेष्वेकवचनद्विवचनबहुवचनरूपां नवविभागयुक्तां, तिङन्तरूपामिति यावत्, (ऋतावृधम्) सत्यज्ञानस्य वर्द्धिकाम्, (तन्वम्) विस्तृताम् (वाचम्) वाणीम् (परिममे) परिच्छिनद्मि, परिगृह्णामि। सर्वाणि सुबन्ततिङन्तरूपाणि ज्ञात्वा निखिलेऽपि वाङ्मये पण्डितो भवामीति भावः ॥३॥२

भावार्थभाषाः -

सर्वैर्विद्यार्थिभिर्व्याकरणशास्त्रं सम्यग् अधीत्यान्येषु च वेदाङ्गेषु प्रवीणतां प्राप्य वेदार्थान् ज्ञात्वा विद्वद्भिर्भूत्वा स्वाविद्यार्थिनोऽध्यापनीयाः ॥३॥

टिप्पणी: १. ऋ० ८।७६।१२, अथ० २०।४२।१, उभयत्र ‘ऋतावृधम्’ इत्यत्र ‘ऋत॒स्पृश॑म्’ इति पाठः। २. अष्टापदीम् अष्टाभिर्दिग्भिर्विदिग्भिश्चाष्टापदीम्, नवस्रक्तिम् उपरिस्थितेनादित्येन नवस्रक्तिम् वाचं स्तुतिमयीम्—इति सा०। अष्टापदीम्—चत्वारो वेदाः शास्त्राणि च अष्टापदानि। नवस्रक्तिम् नवस्रक्तयः कोणाः ताः बहिष्पवमानाः ऋचो नव, अथवा नवस्रक्तिं त्रिवृत्स्तौमिकीम्—इति वि०।