वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: कुरुसुतिः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣡नु꣢ त्वा꣣ रो꣡द꣢सी उ꣣भे꣡ स्पर्ध꣢꣯मानमददेताम् । इ꣢न्द्र꣣ य꣡द्द꣢स्यु꣣हा꣡भ꣢वः ॥९८९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अनु त्वा रोदसी उभे स्पर्धमानमददेताम् । इन्द्र यद्दस्युहाभवः ॥९८९॥

मन्त्र उच्चारण
पद पाठ

अ꣡नु꣢꣯ । त्वा꣣ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । उ꣣भे꣡इति꣢ । स्प꣡र्ध꣢꣯मानम् । अ꣣ददेताम् । इ꣡न्द्र꣢꣯ । यत् । द꣣स्युहा꣢ । द꣣स्यु । हा꣢ । अ꣡भ꣢꣯वः ॥९८९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 989 | (कौथोम) 3 » 2 » 9 » 2 | (रानायाणीय) 6 » 3 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में जीवात्मा के वीरकर्म की प्रशंसा है।

पदार्थान्वयभाषाः -

हे (इन्द्र) शरीरधारी जीवात्मन् ! (स्पर्धमानम्) स्पर्धा करते हुए (त्वा) तुझे (उभे रोदसी) धरती-आकाश दोनों अथवा माता-पिता दोनों (अनु अददेताम्) अनुकूल उत्साह वा साधुवाद देते हैं, (यत्) जब तू (दस्युहा) दस्युओं का विनाशक (अभवः) होता है ॥२॥

भावार्थभाषाः -

जब मनुष्य उत्साहित होकर दुर्विचारों और दुष्टजनों का वध करता है, तब उस कार्य में सब उसका समर्थन करते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जीवात्मनो वीरकर्म प्रशस्यते।

पदार्थान्वयभाषाः -

हे (इन्द्र) शरीरधर जीवात्मन् ! (स्पर्धमानम्) स्पर्धां कुर्वन्तम् (त्वा) त्वाम् (उभे रोदसी) उभे द्यावापृथिव्यौ मातापितरौ वा (अनु अददेताम्) अनुकूलम् उत्साहं साधुवादं च प्रयच्छतः [दद दाने भ्वादिः, लडर्थे लङ्।] (यत्) यदा, त्वम् (दस्युहा) दस्यूनां हन्ता (अभवः) जायसे। [अत्रापि लडर्थे लङ्] ॥२॥

भावार्थभाषाः -

यदा मनुष्य उत्साहितो भूत्वा दुर्विचारान् दुष्टजनांश्च हन्ति तदा तस्मिन् कर्मणि सर्वे तस्य समर्थका जायन्ते ॥२॥

टिप्पणी: १. ऋ० ८।७६।११, अथ० २०।४२।२, उभयत्र ‘क्रक्षमाणमकृपेताम्’ इति द्वितीयः पादः।