वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अवत्सारः काश्यपः छन्द: गायत्री स्वर: षड्जः काण्ड:

यो꣢ जि꣣ना꣢ति꣣ न꣡ जीय꣢꣯ते꣣ ह꣢न्ति꣣ श꣡त्रु꣢म꣣भी꣡त्य꣢ । स꣡ प꣢वस्व सहस्रजित् ॥९७८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यो जिनाति न जीयते हन्ति शत्रुमभीत्य । स पवस्व सहस्रजित् ॥९७८॥

मन्त्र उच्चारण
पद पाठ

यः꣢ । जि꣣ना꣡ति꣢ । न । जी꣡य꣢꣯ते । ह꣡न्ति꣢꣯ । श꣡त्रु꣢꣯म् । अ꣣भी꣡त्य꣢ । अ꣣भि । इ꣡त्य꣢꣯ । सः । पव꣣स्व । सहस्रजित् । सहस्र । जित् ॥९७८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 978 | (कौथोम) 3 » 2 » 5 » 4 | (रानायाणीय) 6 » 2 » 2 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में जगदीश्वर की शक्ति का वर्णन करते हुए उसका आह्वान किया गया है।

पदार्थान्वयभाषाः -

 (यः) जो आप (जिनाति) विघ्नों वा विपत्तियों को विनष्ट करते हो, (न जीयते) किसी से पराजित नहीं होते हो, प्रत्युत (अभीत्य) आक्रमण करके (शत्रुम्) शत्रु काम, क्रोध आदि को (हन्ति) मारते हो, (सः) वह आप (सहस्रजित्) हजारों आन्तरिक एवं बाह्य सम्पदाओं के विजेता होते हुए (पवस्व) हे पवमान सोम अर्थात् क्रियाशील जीवात्मन् ! प्रगति करो ॥४॥

भावार्थभाषाः -

परमेश्वर का उपासक उसकी मित्रता प्राप्त करके प्रचण्ड से प्रचण्ड बाह्य तथा आन्तरिक शत्रुओं को जीत सकता है ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जीवात्मनः शक्तिं वर्णयंस्तमाह्वयति।

पदार्थान्वयभाषाः -

हे पवमान सोम क्रियाशील जीवात्मन् ! (यः) यो भवान् (जिनाति) विघ्नान् विपदो वा विनाशयति। [ज्या वयोहानौ, क्र्यादिः।] (न जीयते) केनापि न पराजीयते, प्रत्युत (अभीत्य) आक्रम्य (शत्रुम्) वैरिणं कामक्रोधादिकम् (हन्ति) मारयति, (सः) असौ (सहस्रजित्) सहस्राणाम् आन्तराणां बाह्यानां च सम्पदां विजेता सन् त्वम् (पवस्व) प्रगतिं कुरु ॥४॥

भावार्थभाषाः -

परमेश्वरस्योपासकस्तत्सख्यं प्राप्य प्रचण्डानपि बाह्यानान्तरांश्च रिपून् विजेतुं क्षमते ॥४॥

टिप्पणी: १. ऋ० ९।५५।४।