वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अवत्सारः काश्यपः छन्द: गायत्री स्वर: षड्जः काण्ड:

उ꣣त꣡ नो꣢ गो꣣वि꣡द꣢श्व꣣वि꣡त्पव꣢꣯स्व सो꣣मा꣡न्ध꣢सा । म꣣क्षू꣡त꣢मेभि꣣र꣡ह꣢भिः ॥९७७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उत नो गोविदश्ववित्पवस्व सोमान्धसा । मक्षूतमेभिरहभिः ॥९७७॥

मन्त्र उच्चारण
पद पाठ

उत꣢ । नः꣣ । गोवि꣢त् । गो꣣ । वि꣢त् । अ꣣श्ववि꣢त् । अ꣣श्व । वि꣢त् । प꣡व꣢꣯स्व । सो꣣म । अ꣡न्ध꣢꣯सा । म꣣क्षू꣡त꣢मेभिः । अ꣡ह꣢꣯भिः । अ । ह꣣भिः ॥९७७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 977 | (कौथोम) 3 » 2 » 5 » 3 | (रानायाणीय) 6 » 2 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब जगदीश्वर का आह्वान करते हैं।

पदार्थान्वयभाषाः -

हे (सोम) सर्वैश्वर्यसम्पन्न राजाधिराज परमात्मन् ! (उत) और, आप (अन्धसा) आनन्दरस के साथ (गोवित्) गौएँ प्राप्त करानेवाले वा दिव्य प्रकाश प्राप्त करानेवाले, (अश्ववित्) घोड़े प्राप्त करानेवाले वा प्राण-बल प्राप्त करानेवाले होकर (मक्षूतमेभिः अहभिः) शीघ्रतम दिनों में अर्थात् जल्दी ही (नः) हमें (पवस्व) प्राप्त होओ ॥३॥

भावार्थभाषाः -

जगदीश्वर हमें पुरुषार्थी बनाकर दिव्य संपत्ति वा भौतिक संपत्ति से परिपूर्ण करे ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जगदीश्वर आहूयते।

पदार्थान्वयभाषाः -

हे (सोम) सर्वैश्वर्यसम्पन्न राजाधिराज परमात्मन् ! (उत) अपि च, त्वम् (अन्धसा) आनन्दरसेन सह (गोवित्) धेनूनां प्रापयिता, प्राणबलानां वा प्रापयिता सन् (मक्षूतमेभिः अहभिः) शीघ्रतमैः दिवसैः, सद्य एवेति भावः (नः) अस्मान् (पवस्व) प्राप्नुहि ॥३॥

भावार्थभाषाः -

जगदीश्वरोऽस्मान् पुरुषार्थिनो विधाय दिव्यसम्पदा भौतिकसम्पदा च परिपूर्णान् करोतु ॥३॥

टिप्पणी: १. ऋ० ९।५५।३।