वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: गोतमो राहूगणः छन्द: अनुष्टुप् स्वर: गान्धारः काण्ड:

इ꣡न्द्रा꣢य नू꣣न꣡म꣢र्चतो꣣क्था꣡नि꣢ च ब्रवीतन । सु꣣ता꣡ अ꣢मत्सु꣣रि꣡न्द꣢वो꣣ ज्ये꣡ष्ठं꣢ नमस्यता꣣ स꣡हः꣢ ॥९५१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन । सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥९५१॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्रा꣢꣯य । नू꣣न꣢म् । अ꣣र्चत । उक्था꣡नि꣢ । च꣣ । ब्रवीतन । ब्रवीत । न । सुताः꣡ । अ꣡मत्सुः । इ꣡न्द꣢꣯वः । ज्ये꣡ष्ठ꣢꣯म् । न꣣मस्यत । स꣡हः꣢꣯ ॥९५१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 951 | (कौथोम) 3 » 1 » 21 » 3 | (रानायाणीय) 5 » 6 » 6 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः जीवात्मा के उद्बोधन का विषय है।

पदार्थान्वयभाषाः -

हे मनुष्यो ! तुम (इन्द्राय) अपने अन्तरात्मा की (नूनम्) अवश्य (अर्चत) स्तुति करो, (उक्थानि च) और उद्बोधनगीतों को (ब्रवीतन) उच्चारण करो। (सुताः) प्रेरित (इन्दवः) वीररस और भक्तिरस तुम्हारे अन्तरात्मा को (अमत्सुः) हर्षित और उत्साहित करें। इस आत्मा के (ज्येष्ठम्) ज्येष्ठ (सहः) बल की, तुम (नमस्यत) प्रशंसा करो ॥३॥

भावार्थभाषाः -

मनुष्य के अपने अन्तरात्मा में महान् बल निहित है। उसे उद्बोधन देकर और प्रभुभक्ति से माँजकर सब कार्य सिद्ध किये जा सकते हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनर्जीवात्मोद्बोधनविषयमाह।

पदार्थान्वयभाषाः -

हे मनुष्याः ! यूयम् (इन्द्राय) स्वान्तरात्मने (नूनम्) अवश्यम् (अर्चत) स्तुत, (उक्थानि च) उद्बोधनगीतानि च (ब्रवीतन) उच्चारयत। (सुताः) प्रेरिताः (इन्दवः) वीररसाः भक्तिरसाश्च, तम् (अमत्सुः) हर्षयेयुः उत्साहयेयुः। [मदी हर्षे, लिङर्थे लुङ्।] अस्य इन्द्रस्य जीवात्मनः (ज्येष्ठम्) वृद्धतमम् (सहः) बलम्, यूयम् (नमस्यत) प्रशंसत ॥३॥२

भावार्थभाषाः -

मनुष्यस्याऽऽत्मनि महद् बलं निहितमस्ति, तमुद्बोध्य प्रभुभक्त्या च संमार्ज्य सर्वाणि कार्याणि साद्धुं शक्यन्ते ॥३॥

टिप्पणी: १. ऋ० १।८४।५। २. ऋग्भाष्ये दयानन्दर्षिरिममपि मन्त्रं सभाध्यक्षसेनाध्यक्षविषये व्याख्यातवान्।