वांछित मन्त्र चुनें
आर्चिक को चुनें

प्रा꣡वी꣢विपद्वा꣣च꣢ ऊ꣣र्मिं꣢꣫ न सिन्धु꣣र्गि꣢र꣣ स्तो꣢मा꣣न्प꣡व꣢मानो मनी꣣षाः꣢ । अ꣣न्तः꣡ पश्य꣢꣯न्वृ꣣ज꣢ने꣣मा꣡व꣢रा꣣ण्या꣡ ति꣢ष्ठति वृष꣣भो꣡ गोषु꣢꣯ जा꣡न꣢न् ॥९४५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः । अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ॥९४५॥

मन्त्र उच्चारण
पद पाठ

प्र । अ꣣वीविपत् । वाचः꣢ । ऊ꣣र्मि꣢म् । न । सि꣡न्धुः꣢꣯ । गि꣡रः꣢꣯ । स्तो꣡मा꣢꣯न् । प꣡व꣢꣯मानः । म꣣नीषाः꣢ । अ꣣न्त꣡रिति꣢ । प꣡श्य꣢꣯न् । वृ꣣ज꣡ना꣢ । इ꣣मा꣢ । अ꣡वरा꣢꣯णि । आ । ति꣣ष्ठति । वृषभः꣢ । गो꣡षु꣢꣯ । जा꣣न꣢म् ॥९४५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 945 | (कौथोम) 3 » 1 » 19 » 3 | (रानायाणीय) 5 » 6 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में उपास्य-उपासक का विषय है।

पदार्थान्वयभाषाः -

(सिन्धुः) समुद्र (ऊर्मिं न) जैसे लहर को प्रेरित करता है, वैसे ही उपासक परमात्मा के प्रति (वाचः) स्तुतिवाणियों को (प्रावीविपत्) प्रेरित करता है। परमात्मा उसकी (गिरः) स्तुति-वाणी के (स्तोमान्) समूहों को और (मनीषाः) बुद्धियों को (पवमानः) पवित्र करता है। तब (वृषभः) स्तुतियों की वर्षा करनेवाला उपासक (गोषु जानन्) इन्द्रियों के विषय में जानता हुआ अर्थात् इन्द्रियाँ बाहर की ओर जानेवाली होती हैं, यह जानता हुआ (अन्तः पश्यन्) अन्तर्दृष्टि करता हुआ (इमा) इन (अवराणि) बाह्य (वृजना) विषय भोगों के बलों को (आतिष्ठति) दबा देता है ॥३॥ यहाँ उपमालङ्कार है ॥३॥

भावार्थभाषाः -

मनुष्यों को चाहिए कि विषय-विलासों से मन लौटाकर अन्तर्दृष्टि करके परमात्मा की उपासना कर आनन्दयुक्त हों ॥३॥ इस खण्ड में गुरु-शिष्य, परमात्मा और ब्रह्मानन्द का वर्णन होने से इस खण्ड की पूर्वखण्ड के साथ सङ्गति है ॥ पञ्चम अध्याय में षष्ठ खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथोपास्योपासकविषयमाह।

पदार्थान्वयभाषाः -

(सिन्धुः) समुद्रः (ऊर्मिं न) तरङ्गं यथा प्रेरयति तथा उपासकः परमात्मानं प्रति (वाचः) स्तुतिगिरः (प्रावीविपत्२) प्रेरयति। परमात्मा च तस्य (गिरः) स्तुतिवाचः (स्तोमान्) समूहान् (मनीषाः) धियश्च (पवमानः) पवित्रीकुर्वन् भवति। ततः (वृषभः) स्तुतिवर्षकः उपासकः (गोषु जानन्३) गवाम् इन्द्रियाणां विषये जानन् इन्द्रियाणि पराञ्चि भवन्तीति जानन्नित्यर्थः। [पराञ्चि रवानि व्यतृणत् स्वयम्भूरित्युक्तेः। कठ० उ० २।४।१।] (अन्तः पश्यन्) अन्तर्दृष्टिं कुर्वन् (इमा) इमानि (अवराणि) बाह्यानि (वृजना४) वृजनानि विषयभोगानां बलानि। [वृजनमिति बलनाम निघं० २।९।] (आतिष्ठति) आक्रम्य तिष्ठति ॥३॥ अत्रोपमालङ्कारः ॥३॥

भावार्थभाषाः -

मनुष्या भोगविलासेभ्यो मनो निवर्त्यान्तर्दृष्टिं विधाय परमात्मानमुपास्याऽऽनन्दिनो भवन्तु ॥३॥ अस्मिन् खण्डे गुरुशिष्ययोः परमात्मनो ब्रह्मानन्दस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

टिप्पणी: १. ऋ० ९।९६।७, ‘गिर स्तोमान्’ इत्यत्र ‘गिरः॒ सोमः॒’ इति पाठः। २. प्रावीविपत् प्रकर्षेण वेपयति प्रेरयति—इति सा०। ३. गोषु जानन्—गोशब्देन रश्मयः, ता एव नाड्यो गृह्यन्ते। वृषभो वर्षिता। गोषु अप्सु नाडीषु जानन्—इति वि०। ४. वृजना वृजनानि छिद्राणि शरीरावस्थितानि—इति वि०।