वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अग्निश्चाक्षुषः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

अ꣡स꣢र्जि क꣣ल꣡शा꣢ꣳ अ꣣भि꣢ मी꣣ढ्वा꣢꣫न्त्सप्ति꣣र्न꣡ वा꣢ज꣣युः꣢ । पु꣣नानो꣡ वाचं꣢꣯ ज꣣न꣡य꣢न्नसिष्यदत् ॥९४२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

असर्जि कलशाꣳ अभि मीढ्वान्त्सप्तिर्न वाजयुः । पुनानो वाचं जनयन्नसिष्यदत् ॥९४२॥

मन्त्र उच्चारण
पद पाठ

अ꣡स꣢꣯र्जि । क꣣ल꣡शा꣢न् । अ꣣भि꣢ । मी꣣ढ्वा꣢न् । स꣡प्तिः꣢꣯ । न । वा꣣ज꣢युः । पु꣣नानः꣢ । वा꣡च꣢꣯म् । ज꣣न꣡य꣢न् । अ꣣सिष्यदत् ॥९४२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 942 | (कौथोम) 3 » 1 » 18 » 3 | (रानायाणीय) 5 » 6 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमात्मा का विषय है।

पदार्थान्वयभाषाः -

(मीढ्वान्) आनन्दरस को सींचनेवाला, (वाजयुः) स्तोताओं को आत्मबल देने का इच्छुक पवमान सोम अर्थात् पवित्रकर्ता रसनिधि परमेश्वर (कलशान् अभि) अन्नमय-प्राणमय-मनोमय आदि कोशों को लक्ष्य करके (असर्जि) छोड़ा गया है, (सप्तिः न) जैसे घोड़ा संग्राम को लक्ष्य करके छोड़ा जाता है। (पुनानः) पवित्रता देता हुआ वह (वाचं जनयन्) उपदेश-वाणी को उत्पन्न करता हुआ (असिष्यदत्) अन्तरात्मा में प्रवाहित हो रहा है ॥३॥ यहाँ उपमालङ्कार है ॥३॥

भावार्थभाषाः -

परमात्मा की उपासना से आनन्दरस, आत्मबल, अन्तःकरण की पवित्रता और आत्मोत्थान का सन्देश प्राप्त होता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्मविषयमाह।

पदार्थान्वयभाषाः -

(मीढ्वान्) आनन्दरसस्य सेक्ता। [मिह सेचने, लिटः क्वसुः।] (वाजयुः) वाजम् आत्मबलं स्तोतॄणां कामयमानः। [छन्दसि परेच्छायां क्यच्, ‘क्याच्छन्दसि’ इति उः प्रत्ययः।] पवमानः सोमः पावकः रसनिधिः परमेश्वरः (कलशान् अभि) अन्नमय-प्राणमय-मनोमयादिकोशान् अभिलक्ष्य (असर्जि) विसृष्टोऽस्ति, (सप्तिः न) यथा अश्वः संग्राममभिलक्ष्य विसृज्यते तद्वत्। (पुनानः) पवित्रतां सम्पादयन् सः (असिष्यदत्) अन्तरात्मं स्यन्दते ॥३॥ अत्रोपमालङ्कारः ॥३॥

भावार्थभाषाः -

परमात्मोपासनेनानन्दरस आत्मबलमन्तःकरणस्य पावित्र्यमात्मो- त्थानसन्देशश्च प्राप्यते ॥३॥

टिप्पणी: १. ऋ० ९।१०६।१२, ‘मी॒ळहे सप्ति॒र्न वा॑ज॒युः’ इति द्वितीयः पादः।