वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अग्निश्चाक्षुषः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

धी꣣भि꣡र्मृ꣢जन्ति वा꣣जि꣢नं꣣ व꣢ने꣣ क्री꣡ड꣢न्त꣣म꣡त्य꣢विम् । अ꣣भि꣡ त्रि꣢पृ꣣ष्ठं꣢ म꣣त꣢यः꣣ स꣡म꣢स्वरन् ॥९४१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविम् । अभि त्रिपृष्ठं मतयः समस्वरन् ॥९४१॥

मन्त्र उच्चारण
पद पाठ

धी꣣भिः꣢ । मृ꣣जन्ति । वाजि꣡न꣢म् । व꣡ने꣢꣯ । क्री꣡ड꣢꣯न्तम् । अ꣡त्य꣢꣯विम् । अ꣡ति꣢꣯ । अ꣣विम् । अभि꣢ । त्रि꣣पृष्ठ꣢म् । त्रि꣣ । पृष्ठ꣢म् । म꣣त꣡यः꣢ । सम् । अ꣣स्वरन् ॥९४१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 941 | (कौथोम) 3 » 1 » 18 » 2 | (रानायाणीय) 5 » 6 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा की स्तुति का विषय है।

पदार्थान्वयभाषाः -

उपासक लोग (वाजिनम्) बलवान्, (वने क्रीडन्तम्) ब्रह्माण्डरूप वन में क्रीडा करते हुए, (अत्यविम्) अबुद्धिगम्य उस पवमान सोम अर्थात् पवित्रकर्ता परमात्मा को (धीभिः) ध्यानवृत्तियों से (मृजन्ति) अपने अन्तरात्मा में अलङ्कृत करते हैं। वे (मतयः)मननशील उपासक (त्रिपृष्ठम्) पृथिवी-अन्तरिक्ष-द्यौरूप अथवा आत्मा-मन-प्राणरूप तीन स्तरों में निवास करनेवाले उस परमात्मा को (अभि) लक्ष्य करके (समस्वरन्) मिलकर स्तुतिगीत गाते हैं ॥२॥

भावार्थभाषाः -

जो परमेश्वर जड़-चेतन से परिपूर्ण ब्रह्माण्डरूप वन को रचकर उसमें क्रीडा करता हुआ जगत् का सञ्चालन कर रहा है, उस सर्वान्तर्यामी को अपने आत्मा का अलङ्कार बनाकर योगी जन जब उसका ध्यान करते हैं तब वे सब सिद्धियाँ पा लेते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मस्तुतिविषयमाह।

पदार्थान्वयभाषाः -

उपासकाः जनाः (वाजिनम्) बलवन्तम्, (वने क्रीडन्तम्) ब्रह्माण्डरूपे विपिने क्रीडां कुर्वन्तम्, (अत्यविम्) अविं बुद्धिम् अतिक्रम्य स्थितम् अबुद्धिगम्यं तं पवमानं सोमं पावकं परमात्मानम् (धीभिः) ध्यानवृत्तिभिः (मृजन्ति) स्वाभ्यन्तरे अलङ्कुर्वन्ति। ते (मतयः) मननशीलाः उपासकाः (त्रिपृष्ठम्) त्रीणि पृष्ठानि पृथिव्यन्तरिक्षद्युलोकाख्यानि यद्वा आत्ममनःप्राणाख्यानि निवासभूतानि यस्य तादृशम् तम् परमात्मानम् (अभि) अभिलक्ष्य (समस्वरन्)संगत्य स्तुतिगीतानि गायन्ति ॥२॥

भावार्थभाषाः -

यः परमेश्वरश्चेतनाचेतनैः परिपूर्णं ब्रह्माण्डवनं निर्माय तत्र क्रीडां कुर्वन् जगत् सञ्चालयति तं सर्वान्तर्यामिणं स्वात्मनोऽलङ्कारं कृत्वा योगिनो जना यदा तं ध्यायन्ति तदा ते सर्वाः सिद्धीर्लभन्ते ॥२॥

टिप्पणी: १. ऋ० ९।१०६।११, ‘मृजन्ति’ इत्यत्र ‘हि॑न्वन्ति’ इति पाठः।