वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: रेभः काश्यपः छन्द: अतिजगती स्वर: निषादः काण्ड:

वि꣢श्वाः꣣ पृ꣡त꣢ना अभि꣣भू꣡त꣢रं꣣ न꣡रः꣢ स꣣जू꣡स्त꣢तक्षु꣣रि꣡न्द्रं꣢ जज꣣नु꣡श्च꣢ रा꣣ज꣡से꣢ । क्र꣢त्वे꣣ व꣡रे꣢ स्थे꣣म꣢न्या꣣मु꣡री꣢मु꣣तो꣡ग्रमोजि꣢꣯ष्ठं त꣣र꣡सं꣢ तर꣣स्वि꣡न꣢म् ॥९३०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे । क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् ॥९३०॥

मन्त्र उच्चारण
पद पाठ

वि꣡श्वाः꣢꣯ । पृ꣡त꣢꣯नाः । अ꣡भिभू꣡त꣢रम् । अ꣣भि । भू꣡त꣢꣯रम् । न꣡रः꣢꣯ । स꣣जूः꣢ । स꣣ । जूः꣢ । त꣣तक्षुः । इ꣡न्द्र꣢꣯म् । ज꣣ज꣢नुः । च । राज꣡से꣢ । क्र꣡त्वे꣢ । व꣡रे꣢꣯ । स्थे꣣म꣡नि꣢ । आ꣣मु꣡री꣢म् । आ꣣ । मु꣡री꣢꣯म् । उ꣣त꣢ । उ꣣ग्र꣢म् । ओ꣡जि꣢꣯ष्ठम् । त꣣र꣡स꣢म् । त꣣रस्वि꣡न꣢म् ॥९३०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 930 | (कौथोम) 3 » 1 » 14 » 1 | (रानायाणीय) 5 » 5 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ३७० क्रमाङ्क पर कैसे परमेश्वर को और कैसे वीर पुरुष को लोग अपना सम्राट् बनाते हैं, इस विषय में व्याख्यात हुई थी। यहाँ जीवात्मा का विषय वर्णित है।

पदार्थान्वयभाषाः -

(विश्वाः) सब (पृतनाः) बाह्य और आन्तरिक शत्रुओं की सेनाओं के (अभिभूतरम्) अतिशय पराजेता, (वरे) उत्कृष्ट (स्थेमनि) स्थिरता या दृढ़ता में विद्यमान, (आ मुरीम्) सब ओर विघ्नों और विपत्तियों को मारनेवाले, (उत) और (उग्रम्) अन्याय तथा अन्यायी के प्रति प्रचण्ड, (ओजिष्ठम्) सबसे बढ़कर ओजस्वी, (तरसम्) दुःखों से तराने में समर्थ, (तरस्विनम्) अतिशय वेगवान् (इन्द्रम्) जीवात्मा को (नरः) नेता मनुष्य (ततक्षुः) उद्बोधन देते हैं (च) और (राजसे) साम्राज्य के लिए, तथा (क्रत्वे) महान् कर्म के लिए, (जजनुः) नियुक्त करते हैं ॥१॥

भावार्थभाषाः -

मनुष्य अपने आत्मा को उद्बोधन देकर बड़े-बड़े कर्म करने में, यहाँ तक कि चक्रवर्ती साम्राज्य एवं मोक्ष का साम्राज्य पाने में भी, समर्थ हो सकता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ३७० क्रमाङ्के कीदृशं परमेश्वरं वीरपुरुषं च जनाः सम्राजं कुर्वन्तीति विषये व्याख्याता। अत्र जीवात्मन आचार्यस्य च विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

(विश्वाः) सर्वाः (पृतनाः) बाह्यानामान्तराणां च शत्रूणां सेनाः (अभिभूतरम्) अतिशयेन पराजेतारम्, (वरे) उत्कृष्टे (स्थेमनि) स्थैर्ये दार्ढ्ये विद्यमानम्, (आ मुरीम्) सर्वतो विघ्नानां विपदां वा मारयितारम्, (उत) अपि च (उग्रम्) अन्यायम् अन्यायिनं च प्रति प्रचण्डम्, (ओजिष्ठम्) ओजस्वितमम्, (तरसम्) दुःखेभ्यस्तारणसमर्थम्, (तरस्विनम्) अतिशयेन वेगवन्तम् (इन्द्रम्) जीवात्मानम् (नरः) नेतारो मनुष्याः (ततक्षुः) उद्बोधयन्ति, (राजसे) साम्राज्याय (क्रत्वे) महते कर्मणे (जजनुः च) नियोजयन्ति च ॥१॥

भावार्थभाषाः -

मनुष्यः स्वकीयमात्मानमुद्बोध्य महान्ति कर्माणि कर्तुं चक्रवर्तिसाम्राज्यं मोक्षसाम्राज्यं चापि लब्धुं पारयति ॥१॥

टिप्पणी: १. ऋ० ८।९७।१०, अथ० २०।५४।१, उभयत्र ‘नरः’ इत्यत्र ‘नर॑’, उत्तरार्धे च ‘क्रत्वा॒ वरि॒ष्ठं वर॑ आ॒ मुरि॑मु तोग्रमोजि॑ष्ठं त॒वस॑तर॒स्विन॑म्’ इति पाठः साम० ३७०।