वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣢स्ते꣣ म꣢दो꣣ यु꣢ज्य꣣श्चा꣢रु꣣र꣢स्ति꣣ ये꣡न꣢ वृ꣣त्रा꣡णि꣢ हर्यश्व꣣ ह꣡ꣳसि꣢ । स꣡ त्वामि꣢꣯न्द्र प्रभूवसो ममत्तु ॥९२८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हꣳसि । स त्वामिन्द्र प्रभूवसो ममत्तु ॥९२८॥

मन्त्र उच्चारण
पद पाठ

यः । ते꣣ । म꣡दः꣢꣯ । यु꣡ज्यः꣢꣯ । चा꣡रुः꣢꣯ । अ꣡स्ति꣢꣯ । ये꣡न꣢꣯ । वृ꣣त्रा꣡णि꣢ । ह꣣र्यश्व । हरि । अश्व । ह꣡ꣳसि꣢꣯ । सः । त्वाम् । इ꣣न्द्र । प्रभूवसो । प्रभु । वसो । ममत्तु ॥९२८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 928 | (कौथोम) 3 » 1 » 13 » 2 | (रानायाणीय) 5 » 5 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा जीवात्मा को कह रहा है।

पदार्थान्वयभाषाः -

(हर्यश्व) ज्ञान कर्म के आहर्ता हैं ज्ञानेन्द्रिय-कर्मेन्द्रिय रूप घोड़े जिसके ऐसे हे जीवात्मन् ! (यः) जो (तव) तेरा (मदः) उत्साह (युज्यः) तेरा सहयोगी और (चारुः) श्रेष्ठ (अस्ति) है, (येन) जिस उत्साह से तू (वृत्राणि) बाह्य और आन्तरिक रिपुओं को (हंसि) विनष्ट करता है, (सः) वह उत्साह, हे (प्रभूवसो) बहुत गुणोंवाले (इन्द्र) जीवात्मन् ! (त्वा) तुझे (ममत्तु) आनन्दित करे ॥२॥

भावार्थभाषाः -

मनुष्य का आत्मा अपनी शक्ति को पहचानकर जब जीवन-संग्राम में उतरता है तब उसकी विजय सुनिश्चित है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मा जीवात्मानमाह।

पदार्थान्वयभाषाः -

हे (हर्यश्व) हरयः ज्ञानकर्मणाम् आहर्तारः अश्वाः ज्ञानेन्द्रियकर्मेन्द्रियरूपाः यस्य तादृश जीवात्मन् ! (यः ते) तव (मदः) उत्साहः (युज्यः) तव सहयोगी (चारुः) श्रेष्ठश्च (अस्ति) विद्यते, (येन) मदेन उत्साहेन त्वम् (वृत्राणि) बाह्यान् आन्तरिकांश्च रिपून् (हंसि) विनाशयसि, (सः) असौ मदः उत्साहः, हे (प्रभूवसो) बहुगुण (इन्द्र) जीवात्मन् ! (त्वा) त्वाम् (ममत्तु) आनन्दयतु ॥२॥२

भावार्थभाषाः -

मनुष्यस्यात्मा स्वशक्तिं परिचित्य सोत्साहो भूत्वा यदा जीवनसंग्राममवतरति तदा तस्य विजयः सुनिश्चितः ॥२॥

टिप्पणी: १. ऋ० ७।२२।२, अथ० २०।११७।२। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजपक्षे व्याचष्टे।