वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: दृढच्युत आगस्त्यः छन्द: गायत्री स्वर: षड्जः काण्ड:

सं꣢ दे꣣वैः꣡ शो꣢भते꣣ वृ꣡षा꣢ क꣣वि꣢꣫र्यो꣣नाव꣡धि꣢ प्रि꣣यः꣢ । प꣡व꣢मानो꣣ अ꣡दा꣢भ्यः ॥९२०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सं देवैः शोभते वृषा कविर्योनावधि प्रियः । पवमानो अदाभ्यः ॥९२०॥

मन्त्र उच्चारण
पद पाठ

सम् । दे꣣वैः꣢ । शो꣣भते । वृ꣡षा꣢꣯ । क꣡विः꣢ । यो꣡नौ꣢꣯ । अ꣡धि꣢꣯ । प्रि꣣यः꣢ । प꣡व꣢꣯मानः । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः ॥९२०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 920 | (कौथोम) 3 » 1 » 10 » 2 | (रानायाणीय) 5 » 4 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर गुरु-शिष्य का ही विषय है।

पदार्थान्वयभाषाः -

(वृषा) ज्ञान की वर्षा करनेवाला, (कविः) मेधावी, (प्रियः) शिष्यों से प्रीति रखनेवाला, (अदाभ्यः) ठगा न जा सकनेवाला (पवमानः) पवित्रतादायक आचार्य (योनौ अधि) गुरुकुलरूप घर में (देवैः) दिव्यगुणी शिष्यों के साथ (सं शोभते) भली-भाँति शोभा पाता है ॥२॥

भावार्थभाषाः -

सुयोग्य गुरु और सुयोग्य शिष्य आपस में मिलकर बहुत अधिक शोभा पाते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि गुरुशिष्यविषयमाह।

पदार्थान्वयभाषाः -

(वृषा) ज्ञानवर्षकः, (कविः) मेधावी, (प्रियः) शिष्याणां वत्सलः, (अदाभ्यः) दब्धुं वञ्चयितुमशक्यः (पवमानः) पवित्रयिता आचार्यः (योनौ अधि) गृहे, गुरुकुले इत्यर्थः। [योनिरिति गृहनाम। निघं० १।१२।] (देवैः) दिव्यगुणयुक्तैः शिष्यैः सह (सं शोभते) संविभाति ॥२॥

भावार्थभाषाः -

सुयोग्या गुरवः सुयोग्याः शिष्याश्च परस्परं मिलित्वाऽतितरां शोभन्ते ॥२॥

टिप्पणी: १. ऋ० ९।२५।३, ‘वृ॒त्र॒हा दे॑व॒वीत॑मः’ इति तृतीयः पादः।