वांछित मन्त्र चुनें
आर्चिक को चुनें

सु꣣वित꣡स्य꣢ वनाम꣣हे꣢ऽति꣣ से꣡तुं꣢ दुरा꣣꣬य्य꣢꣯म् । सा꣣ह्या꣢म꣣ द꣡स्यु꣢मव्र꣣तम् ॥८९३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सुवितस्य वनामहेऽति सेतुं दुराय्यम् । साह्याम दस्युमव्रतम् ॥८९३॥

मन्त्र उच्चारण
पद पाठ

सु꣣वित꣡स्य꣢ । व꣣नामहे । अ꣡ति꣢꣯ । से꣡तु꣢꣯म् । दु꣣राय्य꣢म् । दुः꣣ । आय्य꣢म् । सा꣣ह्या꣡म꣢ । द꣡स्यु꣢꣯म् । अ꣣व्रत꣢म् । अ꣣ । व्रत꣢म् ॥८९३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 893 | (कौथोम) 3 » 1 » 3 » 2 | (रानायाणीय) 5 » 1 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा और आचार्य का विषय वर्णित है।

पदार्थान्वयभाषाः -

हम (सेतुम्) रुकावट को (अति) अतिक्रान्त अर्थात् पार करके (सुवितस्य) सुप्राप्त आनन्द—रसागार परमात्मा के एवं विद्यारसागार आचार्य के (दुराय्यम्) दुष्प्राप्य आनन्दरस वा विद्यारस को (वनामहे) सेवन करते हैं। उससे हम (अव्रतम्) व्रतविरोधी वा सत्कर्मविरोधी (दस्युम्) उपक्षयकारी काम, क्रोध, आदि छहों रिपुओं को (साह्याम) पराजित कर देवें ॥२॥

भावार्थभाषाः -

गुरुओं के सत्कार से और परमात्मा की उपासना से विद्या और आनन्द को प्राप्त करके, बाह्य तथा आन्तरिक शत्रुओं को पराजित करके सत्कर्मों का आचरण करना चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मविषयमाचार्यविषयं चाह।

पदार्थान्वयभाषाः -

वयम् (सेतुम्) अवरोधम् (अति) अतिक्रम्य (सुवितस्य) सुप्राप्तस्य आनन्दरसागारस्य परमात्मनः विद्यासागारस्य आचार्यस्य वा (दुराय्यम्) दुष्प्राप्यम् आनन्दरसं विद्यारसं वा (वनामहे२) संभजामहे। तेन् वयम् (अव्रतम्) व्रतविरोधिनं सत्कर्मविरोधिनं वा (दस्युम्) उपक्षयकारिणं कामक्रोधादिषड्रिपुवर्गम् (साह्याम) अभिभवेम। [सहतेराशीर्लिङि रूपम्, उपधादीर्घः परमस्मैपदं च छान्दसम्] ॥२॥

भावार्थभाषाः -

गुरूणां सत्कारेण, परमात्मोपासनेन च विद्यामानन्दं चाधिगम्य बाह्यानान्तरांश्च रिपून् पराजित्य सत्कर्माण्याचरणीयानि ॥२॥

टिप्पणी: १. ऋ० ९।४१।२, ‘दुरा॒व्य॑म्’, ‘सा॒ह्वांसो॒’ इति पाठः। २. वनामहे वनतिः स्तुतिकर्मा, स्तुतिं कुर्मः—इति वि०।