वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अहमीयुराङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

प꣡व꣢मानस्य ते꣣ र꣢सो꣣ द꣢क्षो꣣ वि꣡ रा꣢जति द्यु꣣मा꣢न् । ज्यो꣢ति꣣र्वि꣢श्व꣣꣬ꣳ स्व꣢꣯र्दृ꣣शे꣢ ॥८९१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पवमानस्य ते रसो दक्षो वि राजति द्युमान् । ज्योतिर्विश्वꣳ स्वर्दृशे ॥८९१॥

मन्त्र उच्चारण
पद पाठ

प꣡व꣢꣯मानस्य । ते꣣ । र꣡सः꣢꣯ । द꣡क्षः꣢꣯ । वि । रा꣣जति । द्युमा꣣न् । ज्यो꣡तिः꣢꣯ । वि꣡श्व꣢꣯म् । स्वः꣢ । दृ꣣शे꣢ ॥८९१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 891 | (कौथोम) 3 » 1 » 2 » 3 | (रानायाणीय) 5 » 1 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः उन्हीं का विषय वर्णित है।

पदार्थान्वयभाषाः -

हे परमात्मन् वा आचार्य ! (पवमानस्य) चित्त की शुद्धि करनेवाले (ते) आपका (द्युमान्) दीप्तिमान् (रसः) आनन्दरस वा ज्ञानरस और (दक्षः) ब्रह्मबल (वि राजति) विशेष रूप से शोभित है। वह (स्वः दृशे) मोक्ष-सुख के दर्शनार्थ (विश्वं ज्योतिः) सम्पूर्ण अन्तर्दृष्टि को देता है ॥३॥

भावार्थभाषाः -

आचार्य की सेवा और परमात्मा की उपासना करके लोकविद्या, ब्रह्मविद्या, परम आह्लाद, ब्रह्मवर्चस और दिव्य दृष्टि प्राप्त करके मनुष्य मोक्ष पाने योग्य हो जाते हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तयोरेव विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

हे परमात्मन् आचार्य वा ! (पवमानस्य) चित्तशोधकस्य (ते) तव (द्युमान्) दीप्तिमान् (रसः) आनन्दरसो ज्ञानरसो वा (दक्षः) ब्रह्मबलं च (विराजति) विशेषेण शोभते। सः (स्वःदृशे) मोक्षसुखं द्रष्टुम् (विश्वं ज्योतिः) सम्पूर्णाम् अन्तर्दृष्टिं, ददातीति शेषः ॥३॥

भावार्थभाषाः -

आचार्यस्य सेवां परमात्मन उपासनां च कृत्वा लोकविद्यां ब्रह्मविद्यां परमाह्लादं ब्रह्मवर्चसं दिव्यदृष्टिञ्च प्राप्य जनाः मोक्षमधिगन्तुमर्हन्ति ॥३॥

टिप्पणी: १. ऋ० ९।६१।१८ ‘पव॑मान॒ रस॒स्तव॒’ इति प्रथमः पादः।