वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अहमीयुराङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

प꣡व꣢मान꣣ र꣢स꣣स्त꣢व꣣ म꣡दो꣢ राजन्नदुच्छु꣣नः꣢ । वि꣢꣫ वार꣣म꣡व्य꣢मर्षति ॥८९०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पवमान रसस्तव मदो राजन्नदुच्छुनः । वि वारमव्यमर्षति ॥८९०॥

मन्त्र उच्चारण
पद पाठ

प꣡वमा꣢꣯न । र꣡सः꣢꣯ । त꣡व꣢꣯ । म꣡दः꣢꣯ । रा꣣जन् । अदुच्छुनः꣢ । अ꣣ । दुच्छुनः꣢ । वि । वा꣡र꣢꣯म् । अ꣡व्य꣢꣯म् । अ꣣र्षति ॥८९०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 890 | (कौथोम) 3 » 1 » 2 » 2 | (रानायाणीय) 5 » 1 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमात्मा और आचार्य के विषय का कथन है।

पदार्थान्वयभाषाः -

हे (पवमान) जीवन को पवित्र करनेवाले (राजन्) तेजस्वी परमात्मन् वा आचार्य ! जो (तव) आपका (अदुच्छुनः) दुर्गति तथा दुःख न उत्पन्न करनेवाला, (मदः) उत्साहकारी (रसः) आनन्दरस वा ज्ञानरस है, वह (अव्यम्) अविनश्वर, (वारम्) दोषनिवारक आत्मा को (वि अर्षति) विविध रूप में प्राप्त होता है ॥२॥

भावार्थभाषाः -

परमेश्वर वा आचार्य से प्रस्रुत आनन्दरस वा विज्ञानरस को प्राप्त करके मनुष्य का आत्मा कृतार्थ हो जाता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्माचार्ययोर्विषयमाह।

पदार्थान्वयभाषाः -

हे (पवमान) पवित्रताप्रद (राजन्) तेजस्विन् परमात्मन् आचार्य वा ! यः (तव) त्वदीयः (अदुच्छुनः) न विद्यते दुच्छुना दुर्गतिः दुखं वा येन तादृशः (मदः) उत्साहकरः (रसः) आनन्दरसो ज्ञानरसो वा विद्यते, सः (अव्यम्) अव्ययम् अविनश्वरम् (वारम्) दोषनिवारकम् आत्मानम् (वि अर्षति) विविधं प्राप्नोति ॥२॥

भावार्थभाषाः -

परमेश्वरादाचार्याच्च प्रस्रुतमानन्दरसं विज्ञानरसं च प्राप्य मानवानामात्मा कृतार्थो जायते ॥२॥

टिप्पणी: १. ऋ० ९।६१।१७, ‘पव॑मानस्य ते॒ रसो॒’ इति प्रथमः पादः।