वांछित मन्त्र चुनें
आर्चिक को चुनें

त꣡मु꣢ ष्टवाम꣣ यं꣢꣫ गिर꣣ इ꣡न्द्र꣢मु꣣क्था꣡नि꣢ वावृ꣣धुः꣢ । पु꣣रू꣡ण्य꣢स्य꣣ पौꣳस्या꣣ सि꣡षा꣢सन्तो वनामहे ॥८८५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः । पुरूण्यस्य पौꣳस्या सिषासन्तो वनामहे ॥८८५॥

मन्त्र उच्चारण
पद पाठ

तम् । उ꣣ । स्तवाम । य꣢म् । गि꣡रः꣢꣯ । इ꣡न्द्र꣢꣯म् । उ꣣क्था꣡नि꣢ । वा꣣वृधुः꣢ । पु꣣रू꣡णि꣢ । अ꣣स्य । पौ꣡ꣳस्या꣢꣯ । सि꣡षा꣢꣯सन्तः । व꣣नामहे ॥८८५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 885 | (कौथोम) 2 » 2 » 19 » 3 | (रानायाणीय) 4 » 6 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमात्मा, आचार्य और राजा का विषय है।

पदार्थान्वयभाषाः -

(तम् उ) उसी (इन्द्रम्) परमात्मा, आचार्य वा राजा की, हम (स्तवाम) स्तुति करें, प्रशंसा करें, (यम्) जिसे (गिरः) वेदवाणियाँ और (उक्थ्यानि) स्तोत्र, स्वागत-वचन वा अभिनन्दन-वचन (वावृधुः) कीर्तिगान द्वारा बढ़ाते हैं। हम (अस्य) इस परमात्मा, आचार्य वा राजा के (पुरूणि) बहुत से (पौंस्या) बल, धन, विद्या, सद्गुण आदियों को (सिषासन्तः) अन्यों को देने की इच्छावाले होकर (वनामहे) माँगते हैं ॥३॥

भावार्थभाषाः -

परमात्मा, आचार्य वा राजा से जो धन, बल, विद्या आदि प्राप्त होता है, उसे स्वयं अकेले ही उपभोग नहीं करना चाहिए, किन्तु अन्यों को भी देना चाहिए, क्योंकि किसी को केवल अपनी उन्नति से ही सन्तोष करना उचित नहीं है, प्रत्युत सबकी उन्नति में अपनी उन्नति समझनी चाहिए ॥३॥ इस खण्ड में अध्ययन, अध्यापन, ज्ञानरस, ब्रह्मानन्दरस, परमेश्वर, आचार्य, राजा आदि विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ चतुर्थ अध्याय में षष्ठ खण्ड समाप्त ॥ चतुर्थ अध्याय समाप्त ॥ द्वितीय प्रपाठक में द्वितीय अर्ध समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्माचार्यनृपतिविषयमाह।

पदार्थान्वयभाषाः -

(तम् उ) तमेव (इन्द्रम्) परमात्मानमाचार्यं राजानं वा वयम् (स्तवाम) स्तुयाम, प्रशंसेम। [स्तवतेर्लेटि उत्तमबहुवचनम्।] (यम्) परमात्मानमाचार्यं राजानं वा (गिरः) वेदवाचः (उक्थ्यानि) उक्थानि स्तोत्राणि, स्वागतवचांसि, अभिनन्दनवचांसि वा। [वचेस्थकि उक्थम्, ततः स्वार्थे यत्।] (वावृधुः) कीर्तिगानेन वर्धयन्ति। वयम् (अस्य) परमात्मनः आचार्यस्य राज्ञो वा (पुरूणि) बहूनि (पौंस्या) पौंस्यानि बलधनविद्यासद्गुणादीनि। [पुंसि भवं पौंस्यम्।] (सिषासन्तः) अन्येभ्यः संभक्तुमिच्छन्तः। [षण सम्भक्तौ, सनि रूपम्।] (वनामहे) याचामहे। [वनु याचने तनादिः, विकरणव्यत्ययः] ॥३॥

भावार्थभाषाः -

परमात्मन आचार्यान्नृपतेर्वा यद् धनबलविद्यादिकं प्राप्यते तन्न स्वयमेवोपभोक्तव्यं किन्त्वन्येभ्योऽपि देयम्, यतो न केनापि केवलमात्मोन्नत्या सन्तोष्टव्यं, प्रत्युत सर्वेषामुन्नतौ स्वोन्नतिः संभावनीया ॥३॥ अस्मिन् खण्डेऽध्ययनाध्यापनज्ञानरसब्रह्मानन्दरस-परमेश्वराचार्यनृपत्यादीनां विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपाल-रामभगवतीदेवीतनयेनहरिद्वारीयगुरुकुलकाङ्गड़ी-विश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द- सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके द्वितीयः प्रपाठकः समाप्तिमगात् ॥

टिप्पणी: १. ऋ० ८।९५।६।