वांछित मन्त्र चुनें
आर्चिक को चुनें

बृ꣣हद्व꣢꣫यो꣣ हि꣢ भा꣣न꣡वेऽर्चा꣢꣯ दे꣣वा꣢या꣣ग्न꣡ये꣢ । यं꣢ मि꣣त्रं꣡ न प्रश꣢꣯स्तये꣣ म꣡र्ता꣢सो दधि꣣रे꣢ पु꣣रः꣢ ॥८८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

बृहद्वयो हि भानवेऽर्चा देवायाग्नये । यं मित्रं न प्रशस्तये मर्तासो दधिरे पुरः ॥८८॥

मन्त्र उच्चारण
पद पाठ

बृ꣣ह꣢त् । व꣡यः꣢꣯ । हि । भा꣣न꣡वे꣢ । अ꣡र्च꣢꣯ । दे꣣वा꣡य꣢ । अ꣣ग्न꣡ये꣢ । यम् । मि꣣त्र꣢म् । मि꣣ । त्रं꣢ । न । प्र꣡श꣢꣯स्तये । प्र । श꣣स्तये । म꣡र्ता꣢꣯सः । द꣣धिरे꣢ । पु꣣रः꣢ । ॥८८॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 88 | (कौथोम) 1 » 2 » 4 » 8 | (रानायाणीय) 1 » 9 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में मनुष्य को परमात्माग्नि की अर्चना के लिए प्रेरित किया गया है।

पदार्थान्वयभाषाः -

हे मनुष्य ! तू (भानवे) आदित्य के समान भास्वर, (देवाय) दिव्य गुण-कर्मों से युक्त (अग्नये) परमात्मा के लिए (बृहत्) बड़ी (वयः) आयु को (अर्च) समर्पित कर, (यम्) जिस परमात्मा को (मित्रं न) मित्र के समान (प्रशस्तये) प्रशस्त जीवन के लिए (मर्तासः) उपासक मनुष्य (पुरः) सम्मुख (दधिरे) स्थापित करते हैं ॥८॥ इस मन्त्र में मित्रं न में उपमालङ्कार है ॥८॥

भावार्थभाषाः -

जो जगत् के नेता, उत्कृष्ट ज्ञानी, सदाचार-प्रेमी महान् लोग होते हैं, वे सदा ही परमात्मा को संमुख रखकर और उससे शुभ प्रेरणा प्राप्त करके सब कार्य करते हैं, जिससे उनकी प्रशस्ति और ख्याति सब जगह फैल जाती है। वैसे ही हे नर-नारियो ! तुम्हें भी चाहिए कि अपनी सम्पूर्ण आयु दिव्य गुण-कर्मोंवाले, ज्योतिष्मान् परमात्मा को समर्पित करके उसकी प्रेरणा से कर्त्तव्य कर्मों में बुद्धि लगाकर संसार में प्रशस्ति प्राप्त करो ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्माग्नेरर्चनाय मानवं प्रेरयन्नाह।

पदार्थान्वयभाषाः -

हे मानव ! त्वम् (भानवे) आदित्यवद् भासमानाय, (देवाय) दिव्यगुणकर्मयुक्ताय (अग्नये) परमात्मने (बृहत्) दीर्घम् (वयः) आयुः (अर्च२) समर्पय, (यम्) परमात्मानम् (मित्रं न) सखायम् इव (प्रशस्तये) प्रशस्तजीवनाय (मर्तासः) उपासकाः मनुष्याः (पुरः) पुरस्तात् (दधिरे) स्थापयन्ति। छन्दसि लुङ्लङ्लिटः अ० ३।४।६ इति सूत्रेण वेदे वर्तमानाद्यर्थेऽपि लिटः प्रयोगः सम्मतः ॥८॥३ अत्र मित्रं न इत्युपमालङ्कारः ॥८॥

भावार्थभाषाः -

ये जगन्नेतारः सुज्ञाः सदाचरणप्रिया महान्तो जना भवन्ति ते सदैव परमात्मानं पुरतो निधाय ततः सत्पेरणां च प्राप्य सर्वाणि कार्याणि कुर्वन्ति, तेन तेषां प्रशस्तिः ख्यातिश्च सर्वत्र प्रसरति। तथैव हे नरा नार्यश्च ! युष्माभिरपि स्वकीयं सर्वमायुर्दिव्यगुणकर्मयुक्ताय ज्योतिष्मते परमात्मने समर्प्य तत्प्रेरणया कर्त्तव्येषु कर्मसु मतिं कृत्वा लोके प्रशस्तिः प्राप्तव्या ॥८॥

टिप्पणी: १. ऋ० ५।१६।१, प्रशस्तये इत्यत्र प्रशस्तिभिर् इति पाठः। २. अर्च प्रयच्छ—इति भ० सा०। बृहत् महत् वयः अन्नम् अर्च पूजय, संस्कुरु इत्यर्थः—इति वि०। बृहत् महत् वयः प्रदीपकं तेजः यथा स्यात् तथा हि अर्च पूजय—इति ऋ० ५।१६।१ भाष्ये द०। ३. ऋग्भाष्ये दयानन्दस्वामिनाऽस्मिन् मन्त्रे विद्युद्विषयः प्रतिपादितः।