वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣣ह꣡स्र꣢धारः पवते समु꣣द्रो꣡ वा꣢चमीङ्ख꣣यः꣢ । सो꣢म꣣स्प꣡ती꣢ रयी꣣णा꣡ꣳ सखेन्द्र꣢꣯स्य दि꣣वे꣡दि꣢वे ॥८७४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सहस्रधारः पवते समुद्रो वाचमीङ्खयः । सोमस्पती रयीणाꣳ सखेन्द्रस्य दिवेदिवे ॥८७४॥

मन्त्र उच्चारण
पद पाठ

स꣣ह꣡स्र꣢धारः । स꣣ह꣡स्र꣢ । धा꣣रः । पवते । समुद्रः꣢ । स꣣म् । उद्रः꣢ । वा꣣चमीङ्खयः꣢ । वा꣣चम् । ईङ्खयः꣢ । सो꣡मः꣢꣯ । प꣡तिः꣢꣯ । र꣣यीणा꣢म् । स꣡खा꣢꣯ । स । खा꣣ । इ꣡न्द्र꣢꣯स्य । दि꣣वे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे ॥८७४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 874 | (कौथोम) 2 » 2 » 15 » 3 | (रानायाणीय) 4 » 5 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा और आचार्य का विषय है।

पदार्थान्वयभाषाः -

(समुद्रः) आनन्द वा ज्ञान का समुद्र, (वाचमीङ्खयः) वाणी को प्रेरित करनेवाला, (रयीणां पतिः) श्रेष्ठ गुण, कर्म, स्वभाव रूप धनों का स्वामी, (इन्द्रस्य सखा) जीवात्मा का सखा (सोमः) परमात्मा वा आचार्य (दिवे दिवे) प्रतिदिन (सहस्रधारः) हजारों धाराओं से उमड़ता हुआ (पवते) उपासकों वा शिष्यों के प्रति आनन्दरस वा ज्ञानरस को प्रवाहित करता है ॥३॥

भावार्थभाषाः -

परमेश्वर श्रेष्ठ उपासकों को प्राप्त होकर उनके प्रति मधुर आनन्दरस को और आचार्य श्रेष्ठ शिष्यों को प्राप्त होकर उनके प्रति मधुर ज्ञानरस को प्रवाहित करता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मविषय आचार्यविषयश्चोच्यते।

पदार्थान्वयभाषाः -

(समुद्रः) आनन्दस्य ज्ञानस्य वा पारावारः, (वाचमीङ्खयः) वाचः प्रेरयिता। [ईखि गतौ, ण्यन्तः, वाचम् ईङ्खयति प्रेरयति सः।], (रयीणां पतिः) सद्गुणकर्मस्वभावरूपाणां धनानामधीश्वरः, (इन्द्रस्य सखा) जीवात्मनः सुहृत् (सोमः) परमात्मा आचार्यो वा (दिवे दिवे) प्रतिदिनम् (सहस्रधारः) सहस्रधाराभिः उद्वेल्लितः सन् (पवते) उपासकान् शिष्यान् वा प्रति आनन्दरसं ज्ञानरसं वा प्रवाहयति ॥३॥

भावार्थभाषाः -

परमेश्वरः सदुपासकान् प्राप्य तान् प्रति मधुरमानन्दरसम्, आचार्यश्च सच्छिष्यान् प्राप्य तान् प्रति मधुरं ज्ञानरसं प्रवाहयति ॥३॥

टिप्पणी: १. ऋ० ९।१०१।६, अथ० २०।१३७।६, उभयत्र ‘सोमः॒ पती॑’ इति पाठः।