वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣢न्दु꣣रि꣡न्द्रा꣢य पवत꣣ इ꣡ति꣢ दे꣣वा꣡सो꣢ अब्रुवन् । वा꣣च꣡स्पति꣢꣯र्मखस्यते꣣ वि꣢श्व꣣स्ये꣡शा꣢न꣣ ओ꣡ज꣢सः ॥८७३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् । वाचस्पतिर्मखस्यते विश्वस्येशान ओजसः ॥८७३॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्दुः꣢꣯ । इ꣡न्द्रा꣢꣯य । प꣣वते । इ꣡ति꣢꣯ । दे꣣वा꣡सः꣢ । अ꣣ब्रुवन् । वाचः꣢ । प꣡तिः꣢꣯ । म꣣खस्यते । वि꣡श्व꣢꣯स्य । ई꣡शा꣢꣯नः । ओ꣡ज꣢꣯सः ॥८७३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 873 | (कौथोम) 2 » 2 » 15 » 2 | (रानायाणीय) 4 » 5 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में ब्रह्मानन्द और ज्ञान दोनों का विषय वर्णित है।

पदार्थान्वयभाषाः -

(इन्दुः) ज्ञानरस वा ब्रह्मानन्द-रस (इन्द्राय) जीवात्मा के लिए (पवते) क्षरित होता है (इति) यह (देवाः) विद्वान लोग (अब्रुवन्) कहते हैं। (वाचः पतिः) वाणी का स्वामी परमेश्वर वा आचार्य (मखस्यते) आनन्दप्रदान-यज्ञ वा अध्यापन-यज्ञ करता है, जो (विश्वस्य ओजसः) सब ब्रह्मबल वा ज्ञानबल का (ईशानः) अधीश्वर है। अतः उसके पास से सबको ब्रह्मबल और ज्ञानबल प्राप्त करना योग्य है, यह आशय है ॥२॥

भावार्थभाषाः -

आत्मा ही ज्ञान को ग्रहण करनेवाला और सुख को भोगनेवाला है, यह विद्वानों का अनुभव है। परमेश्वर के पास से ब्रह्मानन्द को और आचार्यों के पास से ज्ञान को जो ग्रहण करते हैं, उनका जीवन सफल होता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ ब्रह्मानन्दज्ञानयोरुभयोर्विषयमाह।

पदार्थान्वयभाषाः -

(इन्दुः) ज्ञानरसः ब्रह्मानन्दरसो वा (इन्द्राय) जीवात्मने (पवते) क्षरति (इति) एवम् (देवासः) विद्वांसो जनाः (अब्रुवन्) कथयन्ति। (वाचःपतिः) वागीशः परमेश्वरः आचार्यो वा (मखस्यते) आनन्दप्रदानयज्ञम् अध्यापनयज्ञं वा आचरति। [मघशब्दात् इच्छार्थे क्यचि ‘सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ। वा० ७।१।५१’ इत्यनेन लालसायां सुगागमः।] यः (विश्वस्य ओजसः) सर्वस्य ब्रह्मबलस्य ज्ञानबलस्य वा (ईशानः) अधीश्वरः वर्त्तते। अतस्तत्सकाशाद् ब्रह्मबलं ज्ञानबलं च सर्वैः प्राप्तव्यमित्याशयः ॥२॥

भावार्थभाषाः -

आत्मैव खलु ज्ञानस्य ग्रहीता सुखस्य च भोक्तेति विद्वदनुभवः। परमेश्वरस्य सकाशाद् ब्रह्मानन्दमाचार्यस्य सकाशाज्ज्ञानं च ये गृह्णन्ति तेषां जीवनं सफलं जायते ॥२॥

टिप्पणी: १. ऋ० ९।१०१।५, अथ० २०।१३७।५।