वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कश्यपो मारीचः छन्द: गायत्री स्वर: षड्जः काण्ड:

पु꣣नानो꣡ वरि꣢꣯वस्कृ꣣ध्यू꣢र्जं꣣ ज꣡ना꣢य गिर्वणः । ह꣡रे꣢ सृजा꣣न꣢ आ꣣शि꣡र꣢म् ॥८४२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः । हरे सृजान आशिरम् ॥८४२॥

मन्त्र उच्चारण
पद पाठ

पु꣣नानः꣢ । व꣡रि꣢꣯वः । कृ꣣धि । ऊ꣡र्ज꣢꣯म् । ज꣡ना꣢꣯य । गि꣣र्वणः । गिः । वनः । ह꣡रे꣢꣯ । सृ꣣जा꣢नः । आ꣣शि꣡र꣢म् । आ꣣ । शि꣡र꣢꣯म् ॥८४२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 842 | (कौथोम) 2 » 2 » 4 » 2 | (रानायाणीय) 4 » 1 » 4 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः वही विषय है।

पदार्थान्वयभाषाः -

हे (गिर्वणः) वेदादि वाङ्मय के लिए सेवनीय ! (हरे) दोष, दुर्व्यसन, दुःख आदि को हरनेवाले आचार्य ! (पुनानः) आचरण को पवित्र करते हुए, तथा (आशिरम्) परिपक्व ज्ञान को (सृजानः) उत्पन्न करते हुए आप (जनाय) शिष्यजनों के लिए (वरिवः) धनः और (ऊर्जम्) शारीरिक बल तथा प्राणवत्ता (कृधि) प्रदान कीजिए ॥२॥

भावार्थभाषाः -

शास्त्र पढ़ाना, चरित्र को पवित्र करना, दोषों को हरना, व्यायाम, प्राणायाम आदि द्वारा बल और प्राण प्रदान करना, अर्थकरी विद्या सिखाना गुरुओं का कर्त्तव्य है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (गिर्वणः) गीर्भ्यः वेदादिवाङ्मयेभ्यः वननीय सेवनीय, (हरे) दोषदुर्व्यसनदुःखादीनां हर्तः आचार्य ! (पुनानः) आचरणस्य पवित्रतामापादयन्, किञ्च (आशिरम्) परिपक्वं ज्ञानम्। [श्रीञ् पाके, आश्रीयते परिपच्यते इति आशीः।] (सृजानः) उत्पादयन् त्वम् (जनाय) शिष्यजनाय (वरिवः) धनम्। [वरिवः इति धननाम। निघं० २।१०।] (ऊर्जम्) शारीरं बलं प्राणवत्तां च (कृधि) कुरु ॥२॥

भावार्थभाषाः -

शास्त्राणामध्यापनं, चरित्रस्य पावनं, दोषाणां हरणं, व्यायामप्राणायामादिद्वारा बलप्राणयोः प्रदानमर्थकर्या विद्यायाः शिक्षणं च गुरूणां कर्त्तव्यमस्ति ॥२॥

टिप्पणी: १. ऋ० ९।६४।१४।