वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: नहुषो मानवः छन्द: अनुष्टुप् स्वर: गान्धारः काण्ड:

य꣡ ओजि꣢꣯ष्ठ꣣स्त꣡मा भ꣢꣯र꣣ प꣡व꣢मान श्र꣣वा꣡य्य꣢म् । यः꣡ पञ्च꣢꣯ चर्ष꣣णी꣢र꣣भि꣢ र꣣यिं꣢꣫ येन꣣ व꣡ना꣢महे ॥८२०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

य ओजिष्ठस्तमा भर पवमान श्रवाय्यम् । यः पञ्च चर्षणीरभि रयिं येन वनामहे ॥८२०॥

मन्त्र उच्चारण
पद पाठ

यः । ओ꣡जि꣢꣯ष्ठः । तम् । आ । भ꣣र । प꣡व꣢꣯मान । श्र꣣वा꣡य्य꣢म् । यः । प꣡ञ्च꣢꣯ । च꣣र्षणीः꣢ । अ꣣भि꣢ । र꣣यि꣢म् । ये꣡न꣢꣯ । व꣡ना꣢꣯महे ॥८२०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 820 | (कौथोम) 2 » 1 » 16 » 3 | (रानायाणीय) 3 » 5 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा और आचार्य को कहा जा रहा है।

पदार्थान्वयभाषाः -

हे (पवमान) पवित्रकर्त्ता परमात्मन् वा आचार्य (यः) जो आपका (ओजिष्ठः) अतिशय ओजस्वी आनन्दरस वा ज्ञानरस है, (तम्) उस (श्रवाय्यम्) यश के हेतु रस को (आ भर) प्रदान कीजिए, (यः) जो आनन्द-रस या ज्ञान-रस (पञ्च चर्षणीः) पाँच ज्ञान की साधन इन्द्रियों को या पाँच प्राणों को (अभि) अभिव्याप्त कर लेवे और (येन) जिस आनन्द-रस वा ज्ञान-रस से, हम (रयिम्) भौतिक और आध्यात्मिक धन को (वनामहे) प्राप्त करें ॥३॥

भावार्थभाषाः -

जैसे परमात्मा अपने उपासक को ऐसा आनन्द प्रदान करता है, जिससे वह दिव्य सम्पत्ति पा लेता है, वैसे ही गुरुओं को चाहिए कि वे विद्यार्थियों को वैसा ज्ञान देवें जिससे धन कमाना सुलभ हो ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानमाचार्यं च प्राह।

पदार्थान्वयभाषाः -

हे (पवमान) पवित्रकर्त्तः परमात्मन् आचार्य वा ! (यः) यः त्वदीयः (ओजिष्ठः) ओजस्वितमः आनन्दरसः ज्ञानरसो वा अस्ति (तम् श्रवाय्यम्) तं यशोहेतुकं रसम्। [श्रावयतीति श्रवाय्यः। शृणोतेः ‘श्रुदक्षिस्पृहिभ्य आय्यः।’ उ० ३।९६ इति आय्यप्रत्ययः।] (आ भर) आ हर, (यः) आनन्दरसो ज्ञानरसो वा (पञ्च चर्षणीः२) पञ्च ज्ञानसाधनानि इन्द्रियाणि पञ्च प्राणान् वा (अभि) अभिव्याप्नुयात् (येन) आनन्दरसेन ज्ञानरसेन वा, वयम् (रयिम्) भौतिकम् आध्यात्मिकं च धनम् (वनामहे) सम्भजामहे ॥३॥

भावार्थभाषाः -

यथा परमात्मा स्वोपासकाय तादृशमानन्दं प्रयच्छति येन स दिव्यां सम्पदं लभते तथैव गुरुभिर्विद्यार्थिभ्यस्तादृशं ज्ञानं देयं येन धनार्जनं सुलभं स्यात् ॥३॥

टिप्पणी: १. ऋ० ९।१०१।९, ‘वना॑महे’ इत्यत्र ‘वनामहै’ इति पाठः। २. पञ्च चर्षणीः पञ्च जनान् निषादपञ्चमान् चतुरो वर्णान्—इति सा०। चर्षणयो मनुष्याः। चत्वारो महर्त्विजः, पञ्चमो यजमानः—इति वि०।