वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣡दि꣢ वी꣣रो꣢꣫ अनु꣣ ष्या꣢द꣣ग्नि꣡मि꣢न्धीत꣣ म꣡र्त्यः꣢ । आ꣣जु꣡ह्व꣢द्ध꣣व्य꣡मा꣢नु꣣ष꣡क्शर्म꣢꣯ भक्षीत꣣ दै꣡व्य꣢म् ॥८२

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यदि वीरो अनु ष्यादग्निमिन्धीत मर्त्यः । आजुह्वद्धव्यमानुषक्शर्म भक्षीत दैव्यम् ॥८२

मन्त्र उच्चारण
पद पाठ

य꣡दि꣢꣯ । वी꣣रः꣢ । अ꣡नु꣢꣯ । स्यात् । अ꣣ग्नि꣢म् । इ꣣न्धीत । म꣡र्त्यः꣢꣯ । आ꣣जु꣡ह्व꣢त् । आ꣣ । जु꣡ह्व꣢꣯त् । ह꣣व्य꣢म् । आ꣣नुष꣢क् । अ꣣नु । स꣢क् । श꣡र्म꣢꣯ । भ꣣क्षीत । दै꣡व्य꣢꣯म् ॥८२॥१

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 82 | (कौथोम) 1 » 2 » 4 » 2 | (रानायाणीय) 1 » 9 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह प्रार्थना की गयी है कि हमारी सन्तान कैसी हो।

पदार्थान्वयभाषाः -

(यदि) यदि (वीरः) पुत्र (अनु) वेदानुकूल व्रतोंवाला (स्यात्) हो, (मर्त्यः) मरणधर्मा वह (अग्निम्) यज्ञाग्नि को, राष्ट्रियता की अग्नि को और परमात्माग्नि को (इन्धीत) अपने अन्दर प्रदीप्त किया करे, और (आनुषक्) निरन्तर नैत्यिक कर्त्तव्य के रूप में (हव्यम्) यज्ञाग्नि के प्रति सुगन्धित-मधुर-पुष्टिवर्धक और आरोग्य-वर्धक हवि को, राजा के प्रति राजदेय कर रूप हवि को तथा परमात्मा के प्रति मन-बुद्धि-प्राण आदि की हवि को (आजुह्वत्) समर्पित करता रहे तो वह (दैव्यम्) प्रकाशक यज्ञाग्नि, राजा वा परमात्मा से प्रदत्त (शर्म) सुख को (भक्षीत) सेवन कर सकता है ॥२॥ इस मन्त्र में श्लेषालङ्कार है ॥२॥

भावार्थभाषाः -

हमारे पुत्र और पुत्रियाँ अपनी मरणधर्मता को विचारकर यदि वेदानुकूल आचरण रखकर नित्य यज्ञाग्नि में घी-कस्तूरी-केसर आदि हवि, राजाग्नि में राजदेय कर रूप हवि और परमात्माग्नि में अपने आत्मा-अग्नि-बुद्धि-प्राण-इन्द्रिय आदि की हवि होमें, तो वे समस्त अभ्युदय और निःश्रेयस-रूप सुख को भोग सकते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथास्माकं सन्तानः कीदृशो भवेदिति प्रार्थ्यते।

पदार्थान्वयभाषाः -

(यदि) चेद् (वीरः) पुत्रः (अनु) अनुव्रतः, वेदानुकूलव्रतः (स्यात्) भवेत्, (मर्त्यः) मरणधर्मा सः (अग्निम्) यज्ञाग्निं राष्ट्रियताया अग्निम्, परमात्माग्निं च (इन्धीत) प्रदीपयेत्। इन्धी दीप्तौ, लिङि रूपम्। (आनुषक्) निरन्तरम्, नैत्यिककर्त्तव्यरूपेण (हव्यम्) अग्नौ सुगन्धिमिष्टपुष्ट्यारोग्यवर्द्धकं हविः, राजनि राजदेयकररूपं हविः, परमात्मनि च मनोबुद्धिप्राणादीनां हविः (आजुह्वत्) समर्पयेत्। आङ्पूर्वाद् हु दानादनयोः धातोः लेटि रूपम्। तर्हि (दैव्यम्) देवेन यज्ञाग्निना, राज्ञा, परमात्मना वा कृतम्। कृतार्थे देवाद् ययञौ अ० ४।१।८५ वा० सूत्रेण यञ् प्रत्ययः। (शर्म) सुखम्। शर्म सुखनाम। निघं० ३।६। (भक्षीत) सेवेत। भज सेवायाम्, लिङः सीयुटि, बहुलं छन्दसि अ० २।४।७३ इति शपो लुकि रूपम् ॥२॥ अत्र श्लेषालङ्कारः ॥२॥

भावार्थभाषाः -

अस्माकं पुत्राः पुत्र्यश्च स्वमरणधर्मतां विचार्य यदि वेदानुकूलाचारं स्वीकृत्य नित्यं यज्ञाग्नौ घृतकस्तूरीकेसरादिकं हविः, राजादौ राजदेयकररूपं हविः, परमात्माग्नौ च स्वात्ममनोबुद्धिप्राणेन्द्रियादीनां हविर्जुहुयुस्तदा तैः सकलमभ्युदयनिःश्रेयसरूपं सुखं भोक्तुं शक्यते ॥२॥

टिप्पणी: १. ऋग्वेदे शाकलीये पदपाठे सर्वत्रावग्रहरहितो दीर्घादिश्च आनुषक् इत्येव पाठ उपलभ्यते। अनूपूर्वात् सचतेर्दीर्घश्छान्दसः। आनुषगिति नाम आनुपूर्व्यस्य, अनुषक्तं भवति इति निरुक्तम् ६।१४।