वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अहमीयुराङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

स꣡म्मि꣢श्लो अरु꣣षो꣡ भु꣢वः सूप꣣स्था꣡भि꣣र्न꣢ धे꣣नु꣡भिः꣢ । सी꣡द꣢ञ्छ्ये꣣नो꣢꣫ न यो꣣निमा꣢ ॥८१७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभिः । सीदञ्छ्येनो न योनिमा ॥८१७॥

मन्त्र उच्चारण
पद पाठ

सं꣡मि꣢꣯श्लः । सम् । मि꣣श्लः । अरुषः꣢ । भु꣣वः । सूपस्था꣡भिः꣢ । सु꣣ । उपस्था꣡भिः꣢ । न । धे꣣नु꣡भिः꣢ । सी꣡द꣢꣯न् । श्ये꣣नः꣢ । न । यो꣡नि꣢꣯म् । आ ॥८१७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 817 | (कौथोम) 2 » 1 » 15 » 3 | (रानायाणीय) 3 » 5 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर और आचार्य से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे पवमान सोम अर्थात् पवित्रकर्त्ता, सद्गुणकर्मस्वभावप्रेरक परमात्मन् वा आचार्य ! (अरुषः) तेज से देदीप्यमान आप (सूपस्थाभिः धेनुभिः) भली-भाँति उपस्थित तृप्तिप्रद स्तुतिवाणियों वा गायों से (न) इस समय (सम्मिश्लः) सम्मानित (भुवः) होवो। और, (श्येनः योनिं न) बाज पक्षी जैसे आवासवृक्ष पर अथवा सूर्य जैसे द्युलोकरूप घर में स्थित होता है, वैसे ही (श्येनः) प्रशंसनीय गतिवाले आप (योनिम्) हृदय-मन्दिर वा गुरुकुलरूप गृह में (आसीदन्) निवास करनेवाले (भुवः) होवो ॥३॥ इस मन्त्र में श्लिष्टोपमालङ्कार है ॥३॥

भावार्थभाषाः -

जैसे द्रोणकलश में स्थापित सोमरस गोदुग्ध के साथ मिश्रित कर सम्मानित किया जाता है, वैसे ही हृदय-गृह में स्थापित परमेश्वर का स्तुति-वाणियों से और गुरुकुल में स्थापित आचार्य का धेनुओं से सम्मान करना चाहिए ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरमाचार्यं च प्रार्थयते।

पदार्थान्वयभाषाः -

हे पवमान सोम पवित्रकर्त्तः सद्गुणकर्मस्वभावप्रेरक परमात्मन् आचार्य वा ! (अरुषः) तेजसा आरोचमानः त्वम् [अरुषम् इति रूपनाम। निघं० ३।७।] (सूपस्थाभिः धेनुभिः) शोभनतया उपस्थिताभिः प्रीणयित्रीभिः अस्माकं स्तुतिवाग्भिः गोभिर्वा। [धेनुरिति वाङ्नाम। निघं० १।११। धेनुः धयतेर्वा धिनोतेर्वा। निरु० ११।४३।] (न२) सम्प्रति (सम्मिश्लः भुवः) सम्मानितः भव। अपि च (श्येनः योनिं न) श्येनः पक्षी यथा आवासवृक्षं यद्वा आदित्यो यथा द्युलोकरूपं गृहमासीदति तथा (श्येनः) शंसनीयगमनः त्वम् (योनिम्) हृदयसदनं गुरुकुलगृहं वा (आसीदन्) निवसन् (भुवः) भव। [श्येनः शंसनीयं गच्छति। निरु० ४।२४। श्येन आदित्यो भवति, श्यायतेर्गतिकर्मणः। निरु० १३।७२। योनिरिति गृहनाम। निघं० ३।४।] ॥३॥ अत्र श्लिष्टोपमालङ्कारः ॥३॥

भावार्थभाषाः -

यथा द्रोणकलशे स्थापितः सोमरसः गोदुग्धैः संमिय सम्मान्यते, तथैव हृदयसदने स्थापितः परमेश्वरः स्तुतिवाग्भिर्गुरुकुले स्थापित आचार्यश्च धेनुभिः संमाननीयः ॥३॥

टिप्पणी: १. ऋ० ९।६१।२१, ‘भुवः’ इत्यत्र ‘भ॑व’ इति पाठः। २. न सम्प्रत्यर्थे इति सा०।