वांछित मन्त्र चुनें
आर्चिक को चुनें

श꣣ता꣡नी꣢केव꣣ प्र꣡ जि꣢गाति धृष्णु꣣या꣡ हन्ति꣢꣯ वृ꣣त्रा꣡णि꣢ दा꣣शु꣡षे꣢ । गि꣣रे꣡रि꣢व꣣ प्र꣡ रसा꣢꣯ अस्य पिन्विरे꣣ द꣡त्रा꣢णि पुरु꣣भो꣡ज꣢सः ॥८१२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥८१२॥

मन्त्र उच्चारण
पद पाठ

श꣣ता꣡नी꣢का । श꣣त꣢ । अ꣣नीका । इव । प्र꣢ । जि꣣गाति । धृष्णुया꣢ । ह꣡न्ति꣢꣯ । वृ꣣त्रा꣡णि꣢ । दा꣣शु꣡षे꣢ । गि꣣रेः꣢ । इ꣣व । प्र꣢ । र꣡साः꣢꣯ । अ꣣स्य । पिन्विरे । द꣡त्रा꣢꣯णि । पु꣣रुभो꣡ज꣢सः । पु꣣रु । भो꣡ज꣢꣯सः ॥८१२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 812 | (कौथोम) 2 » 1 » 13 » 2 | (रानायाणीय) 3 » 4 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा और आचार्य दोनों का वर्णन है।

पदार्थान्वयभाषाः -

यह इन्द्र अर्थात् परमैश्वर्ययुक्त परमात्मा वा विद्या के ऐश्वर्य से युक्त आचार्य (दाशुषे) आत्मसमपर्ण करनेवाले उपासक वा शिष्य के हितार्थ (धृष्णुया) अपने धर्षक गुण से (शतानीका इव) सौ शत्रुसेनाओं के तुल्य (वृत्राणि) उपासक या शिष्य के दोषों पर (प्र जिगाति) आक्रमण करता है और (हन्ति) उन्हें नष्ट कर देता है। (पुरुभोजसः) बहुत पालन करनेवाले (अस्य) इस परमात्मा वा आचार्य के (दत्राणि) दान (पिन्विरे) उपासक वा शिष्य के प्रति प्रवाहित होते हैं, (गिरेः इव रसाः) जैसे पर्वत के जल प्रवाहित हुआ करते हैं ॥२॥ इस मन्त्र में दो उपमाओं की संसृष्टि है ॥२॥

भावार्थभाषाः -

परमात्मा वा आचार्य के प्रति समर्पणभाव में पहुँचकर उनकी सहायता से दोषों को दूर कर आनन्द-रस और विद्या-रस प्राप्त करने चाहिएँ ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानमाचार्यं च वर्णयति।

पदार्थान्वयभाषाः -

एष इन्द्रः परमैश्वर्यवान् परमात्मा विद्यैश्वर्यवान् आचार्यो वा (दाशुषे) आत्मसमर्पकस्य उपासकस्य शिष्यस्य वा हितार्थम् (धृष्णुया) स्वकीयेन धर्षकगुणेन (शतानीका इव) शतानीकानि शतसंख्यकानि शत्रुसैन्यानि इव (वृत्राणि) उपासकस्य शिष्यस्य वा छिद्राणि (प्र जिगाति) प्र गच्छति आक्रामति इति यावत्। [जिगातिः गतिकर्मा। निघं० २।१४।] (हन्ति) हिनस्ति च। (पुरुभोजसः) बहुपालकस्य (अस्य) परमात्मनः आचार्यस्य वा (दत्राणि) दानानि। (पिन्विरे) उपासकं शिष्यं वा प्रति प्रवहन्ति, (गिरेः इव रसाः) पर्वतस्य यथा जलानि प्रवहन्ति ॥२॥ अत्र द्वयोरुपमयोः संसृष्टिः ॥२॥

भावार्थभाषाः -

परमात्मानमाचार्यं च प्रति समर्पणभावेन गत्वा, तत्साहाय्येन दोषान् दूरीकृत्यानन्दरसा विद्यारसाश्च प्राप्तव्याः ॥२॥

टिप्पणी: १. ऋ० ८।४९।२, अथ० २०।५१।२।