वांछित मन्त्र चुनें
आर्चिक को चुनें

ता꣡ वां꣢ गी꣣र्भि꣡र्वि꣢प꣣न्यु꣢वः꣣ प्र꣡य꣢स्वन्तो हवामहे । मे꣣ध꣡सा꣢ता सनि꣣ष्य꣡वः꣢ ॥८०२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ता वां गीर्भिर्विपन्युवः प्रयस्वन्तो हवामहे । मेधसाता सनिष्यवः ॥८०२॥

मन्त्र उच्चारण
पद पाठ

ता꣢ । वा꣣म् । गीर्भिः꣢ । वि꣣पन्यु꣡वः꣢ । प्र꣡य꣢꣯स्वन्तः । ह꣣वामहे । मेध꣡सा꣢ता । मे꣣ध꣢ । सा꣣ता । सनिष्य꣡वः꣢ ॥८०२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 802 | (कौथोम) 2 » 1 » 9 » 3 | (रानायाणीय) 3 » 2 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में जीवात्मा और परमात्मा का आह्वान किया गया है।

पदार्थान्वयभाषाः -

(ता) उन (वाम्) तुम दोनों जीवात्मा और परमात्मा को (विपन्युवः) विशेष स्तुति से युक्त, (प्रयस्वन्तः) पुरुषार्थ से युक्त, (सनिष्यन्तः) पाने के इच्छुक हम श्रद्धालु लोग (मेधसाता) सङ्गम की प्राप्ति के निमित्त (गीर्भिः) वेदवाणियों से (हवामहे) पुकारते हैं ॥३॥

भावार्थभाषाः -

परमात्मा और जीवात्मा को अनुकूल करने के लिए वाणी से स्तुति, शरीर से प्रयत्न और मन से श्रद्धा तीनों अपेक्षित होते हैं ॥३॥ इस खण्ड में विविध अग्नियों का, आचार्य और राजा का, प्राण-अपान का, ब्रह्म-क्षत्र का और जीवात्मा-परमात्मा का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिए ॥ तृतीय अध्याय में द्वितीय खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जीवात्मपरमात्मानौ आह्वयति।

पदार्थान्वयभाषाः -

(ता) तौ (वाम्) इन्द्राग्नी जीवात्मपरमात्मानौ युवाम् (विपन्युवः) विशिष्टस्तुतिमन्तः। [विपूर्वात् पण व्यवहारे स्तुतौ च इत्यतो बाहुलकादौणादिको युच् प्रत्ययः। जसि छान्दसः उवङादेशः।] (प्रयस्वन्तः२) प्रयासवन्तः पुरुषार्थिनः। [प्रयः प्रयासः तद्वन्तः, प्रपूर्वाद् यसु प्रयत्ने इत्यतः क्विप्।] (सनिष्यवः) संभजनकामाः श्रद्धालवो वयम्। [षण सम्भक्तौ, सनिशब्दात् आत्मन इच्छायामर्थे क्यचि लालसायां सुक्, तत उः।] (मेधसाता) मेधसातौ संगमप्राप्तिनिमित्ताय। [मेधः संगमः, मेधृ हिंसायां संगमे च, तस्य सातिः प्राप्तिः तन्निमित्ताय, निमित्तसप्तम्येषा। ‘सुपां सुलुक्०। अ० ७।१।३९’ इति विभक्तेर्डादेशः।] (गीर्भिः) वेदवाग्भिः (हवामहे) आह्वयामः ॥३॥

भावार्थभाषाः -

परमात्मानं जीवात्मानं चानुकूलयितुं वाचा स्तुतिः, कायेन प्रयासः, मनसा श्रद्धा च त्रयमप्यपेक्ष्यते ॥३॥ अस्मिन् खण्डे विविधानामग्नीनाम् आचार्यनृपत्योः प्राणोदानयोः ब्रह्मक्षत्रयोः जीवात्मपरमात्मनोश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिर्वेद्या ॥

टिप्पणी: १. ऋ० ७।९४।६। २. प्रयस्वन्तः हविर्लक्षणेन अन्नेनोपेताः—इति सा०। प्रकर्षेण यजमानगृहान् प्रति गच्छन्तः—इति वि०।