वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: मेधातिथिः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣡ग्ने꣢ दे꣣वा꣢ꣳ इ꣣हा꣡ व꣢ह जज्ञा꣣नो꣢ वृ꣣क्त꣡ब꣢र्हिषे । अ꣢सि꣣ हो꣡ता꣢ न꣣ ई꣡ड्यः꣢ ॥७९२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्ने देवाꣳ इहा वह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः ॥७९२॥

मन्त्र उच्चारण
पद पाठ

अ꣡ग्ने꣢꣯ । दे꣣वा꣢न् । इ꣣ह꣢ । आ । व꣣ह । जज्ञानः꣢ । वृ꣣क्त꣡ब꣢र्हिषे । वृ꣣क्त꣢ । ब꣡र्हिषे । अ꣡सि꣢꣯ । हो꣡ता꣢꣯ । नः꣣ । ई꣡ड्यः꣢꣯ ॥७९२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 792 | (कौथोम) 2 » 1 » 6 » 3 | (रानायाणीय) 3 » 2 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा, आचार्य और राजा को सम्बोधन है।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनायक तेजस्वी परमात्मन्, आचार्य और राजन् ! (वृक्तबर्हिषे) उपासना-यज्ञ, विद्या-यज्ञ और राष्ट्रसेवा-यज्ञ के हेतु जिसने आसन बिछा लिया है, ऐसे मनुष्य के लिए (जज्ञानः) प्रकट होते हुए अर्थात् अपने दर्शन देते हुए आप (इह) इस उपासना-यज्ञ, विद्या-यज्ञ और राष्ट्र-यज्ञ में (देवान्) दिव्यगुणों को, विद्वानों को और राष्ट्रसेवकों को (आवह) उत्पन्न कीजिए। आप (होता) सुख, संपत्ति, विद्या, सदाचार आदि के दाता और (नः) हमारे (ईड्यः) स्तुति-योग्य (असि) हो ॥३॥

भावार्थभाषाः -

जैसे जगदीश्वर उपासना-यज्ञ में स्तोताओं के हृदय में दिव्यगुण उत्पन्न करता है, वैसे ही आचार्य विद्या-यज्ञ में विद्वान् जनों को तथा राजा राष्ट्र-यज्ञ में राष्ट्र-सेवकों को उत्पन्न करे ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानमाचार्यं नृपतिं च सम्बोधयति।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रणीः तेजस्विन् परमात्मन् आचार्य नृपते वा ! (वृक्तबर्हिषे) उपासनायज्ञार्थं विद्यायज्ञार्थं राष्ट्रसेवायज्ञार्थं वा आस्तीर्णासनाय जनाय। [वृक्तं त्यक्तम् आस्तीर्णं बर्हिः दर्भासनं येन तस्मै। वृक्तबर्हिषः इति ऋत्विड्नामसु पठितम्। निघं० ३।१८।] (जज्ञानः) प्रादुर्भवन्, स्वदर्शनं प्रयच्छन्। [जनी प्रादुर्भावे दिवादिः, लिटः कानच्।] त्वम् (इह) उपासनायज्ञे विद्यायज्ञे राष्ट्रयज्ञे वा (देवान्) दिव्यगुणान् विदुषः राष्ट्रसेवकान् वा (आ वह) जनय। त्वम् (होता) सुखसम्पद्विद्यासद्वृत्तादीनां दाता, (नः) अस्माकम् (ईड्यः) स्तुत्यश्च (असि) विद्यसे ॥३॥२

भावार्थभाषाः -

यथा जगदीश्वर उपासनायज्ञे स्तोतॄणां हृदये दिव्यगुणान् जनयति तथैवाचार्यो विद्यायज्ञे विद्वज्जनान् राजा च राष्ट्रयज्ञे राष्ट्रसेवकान् जनयेत् ॥३॥

टिप्पणी: १. ऋ० १।१२।३। २. दयानन्दर्षिर्ऋग्भाष्ये मन्त्रमिममीश्वरविषये भौतिकाग्निविषये च व्याख्यातवान्।